SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० पं. २ द्वितीयकारिकासंक्षेपार्थोपदर्शनम् । ३ पदार्थोपदर्शने 'आगमलारहियओं' इत्यस्यार्थों दर्शितः। ४४-१३ ४ समयेत्यादिगाथार्द्धस्याओं दर्शितः। ४४-१९ ५ 'जह होइ तमत्थमुन्नेस्स' इत्यस्यार्थों दर्शितः । ४५-१४ ६ अनया गाथया मुरव्यवृत्या प्रतिपाद्यस्य प्रयोजनस्थानन्तरसान्तरमेदेन द्विविभस्य विविच्य स्पष्टीकरणम् । ४५-२४ ७ सम्यग्भावपरिज्ञानादितो मुक्त्यवाप्तिरित्यत्र “ सम्यग्भावपरिज्ञानात्" इति पद्यमुपदर्शितम्। ४६-११ ८ अभिधेयसम्बन्धयोः सामर्थ्यागम्यमानताऽऽवेदिता । ४६-१४ ९ एतदध्ययनाधिकारी दर्शितः।। ४६-२४ १० सम्मतितारव्यप्रकरणे आदरणीयत्वसाधकमनुमान दर्शितम् । ११ अनुबन्धत्वस्य लक्षणं, तत्सङ्गमनञ्च । ४७-२ । अथ तृतीयकारिकार्थानुक्रमणिका । ३-१ तृतीयकारिकायाः क्रमेणावतरणद्वयम् ।। ४७-१७ २ तत्र सप्रपञ्चनयस्वरूपज्ञानस्यावश्यकत्वे "अस्थं जो न समिक्खइ" इति भाष्य___ गाथासंवादः, नयज्ञानमन्तरेण तत्तन्मतदुष्टांशापाकरण न स्यादित्युपदर्शितम् । ४७-२० ३ सूत्रमात्रस्य नयशून्यत्वाभावप्रतिपादकं "नत्थि नयेहिं विहूणं सुत्त" इति भाष्यवचनम् । ४७-२७ ४ चतुर्दशपूर्व विदादिव्यारव्यातार्थयोग्यता सप्रपञ्चनयज्ञाने सत्येव सम्पद्यत इत्युपदर्शनम् । ४८-५ ५ तित्थयरवयणसंगहेति तृतीया गाथा । ४८-१० ६ गाथासशिप्तार्थः, तत्र सामान्यप्रस्तारस्य संग्रहादेमूलव्याकरणी द्रव्यास्तिकनयः, विशेषप्रस्तारस्यर्जुसूत्रादेर्मूलव्याकरणी पर्यायास्तिकनयः, एतद्ग्रन्थकारमते नैगमस्य सङ्ग्रहव्यवहारयोरन्तर्भाव इति द्रव्यास्तिकस्य द्वौ भेदौ, पर्यायास्तिकस्य च चत्वारो भेदा इति । ४८-१२ ७ विस्तृतार्थः, तीर्थ-तीर्थक्करस्वरूपव्याख्यानम् । ४८-२१ ८ प्रश्नपतिविधानाभ्यां भगवतस्तीर्थकरणप्रयोजनोपदर्शनम् । ४८-२६ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy