SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विषयाः ११० "ठाणमणोपममुहमुवगयाणं" इत्यस्याक्यवार्थकथनम् । १११ अपुनरावृत्या सिद्धिक्षेत्रं गतानां न पुनरागमनमित्यनेन पुनरागमनाभ्यु पगन्तमतं "ज्ञानिनो धर्मतीर्थस्य” इति “यदा यदा हि धर्मस्य" इति च बचनप्रतिपाद्यमपाकृतम्। ३९-२४ ११२ भवबीजकर्माभावेन न भवाऽऽगमनमित्यत्र “न पुणो तस्स परई" इति वचनं प्रमाणतयोपन्यस्तम् ४०-१ ११३ मुक्ताः सर्वत्र तिष्ठन्तीति मतमपाकृतमात्मनः शरीरपरिमाणनियतपरिमाणव स्वव्यवस्थापनेन। ११४ अशेषविशेषगुणात्यन्तोच्छेदाभ्युपगन्तॄन्यायमतखण्डनपरतया "ठाणमणोवमसुहमुवगयाणं" इत्यवतार्य विवृतम् । ४०-१७ ११५ मुक्ती पारमार्थिकानन्दसुखावस्थानं व्यवस्थापितम् । ४०-२३ ११६ तस्योत्पादव्ययध्रौव्यलक्षणसत्त्वं निष्टङ्कितम् । ४०-३०. ११७ मुक्तौ दुःखस्येव सुखस्याप्यभाव इत्याशङ्कानिरासः। ४१-८ ११८ यावजीवेत्सुख जीवेदित्यादिवचनोपदर्शनेन देहनाशो मुक्तिरिति मतमुपदी निराकृतम् । ४१-१६ ११९ आत्मनोऽनादित्वं तस्य परमानन्दप्राप्तिर्मुक्तिः, तदानीं सर्वकर्मविनाशे तजन्यानन्तज्ञानदर्शनाद्यष्टगुणावाप्त्या मुक्तेः सिद्धौचार्याकमतं न युक्तमिति 'दर्शितम् । ४१-२४ १२० "दीपो यथा निवृतिमभ्युपेतो" इत्यादिवचनेन मुक्तो न कुत्रापि गच्छति किन्तु शान्तिमेतीति मतमुपदर्य निराकृतम् । ४२-१९ १२१ अत्रानुपदर्शितं बृहट्टीकातोऽवसेयम् । ४२-२५ ।। इति प्रथमकारिकार्थानुक्रमणिका ॥ ॥ अथ द्वितीयकारिकार्थानुक्रमणिका ॥ २-१ द्वितीयकारिकावतरणे अपायापगमाद्यतिशयचतुष्टयशालिभगक्मणीतश्रुतमय देवतास्तुतिविध्वस्तसमाप्तिपतिबन्धकदुरितविशेषः सरिः शास्त्रस्यादौ प्रयोजनाभिधेयसम्बन्धाधिकारिलक्षणानुवन्धचतुष्टयस्य "शास्त्रस्य हि फले ज्ञाते" इत्यादिवचनसिद्धावश्यकर्त्तव्यत्वस्योपदर्शनाय "समयपरमत्थेति" द्वितीयकारिकामाहेति दर्शितम् । ४२-२७ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy