SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विषयाः अङ्काः ९७ अन्यागमप्रामाण्यव्यवच्छेदकं जिनागमप्रामाण्यसाधनप्रवणं "कुसमय विसासणं" इति विशेषणमवतार्य व्यारव्यातम् । ९८ शासनप्रणेतृगत सर्वज्ञत्वसाधनपरतयाऽवतार्य च " कुसमय विसासणं" इति व्याख्यातम् । पृ० पङ्किः १०४ क्रीडाकरुणादित ईश्वरस्य कर्तृत्वमित्यस्य प्रतिक्षेपः । १०५ कृपयेश्वरस्य कर्तृत्वे " क्षुद्रग्रामे निवास" इत्यादिपद्येन स्याद्वादरत्नाकरोपदशिताssक्षेपाः समुद्भाविताः । ३२-५ ९९ पातञ्जलनैयायिकाद्यभिमतेश्वरगतशासनप्रणेतृत्वखण्डनपरतयाऽवतार्य " भवजि - णा" इति विवृतम् । १०० रागादिक्लेश विगमः स्वभावत ईश्वरस्य न संभवतीत्यत्र निर्हेतुककार्याभ्युपगमे देशकालस्वभावप्रतिनियमाभावे "नित्यं सत्त्वमसत्त्वं वा" इति धर्म कीर्तिपद्य संवादो दर्शितः । १०१ ईश्वरे रागाद्यत्यन्ताभावाशङ्का धर्म्यसिद्ध्याऽपाकृता । १०२ ईश्वरसाधकमनुमानं नैयायिकाद्यभिमतमाशङ्कय विस्तरतः प्रतिक्षिप्तम् । १०३ प्राणिगतविविधकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोतीति पराक्रूतमाशक्य प्रतिक्षिप्तम् । "Aho Shrutgyanam" ३२-१९ ३४-१३ ३४-२७ ३४-२९ ३५-९ ३६–५ ३६—२६ ३७-४ ३७–८ ३७-२३ १०६ लीलया स्वेच्छया वेश्वरस्य सृष्टौ प्रवृत्तिरपाकृता । १०७ "ठाणमणोवम सुहमुचगयाणं" इति विशेषणमवतार्य भावितम् । १०८ शुक्लध्यानस्य पृथक्त्ववितर्कस विचारात्र्याद्यभेदेन ज्ञानावरणीयादिचतुर्विधघातिकर्ममध्याभिशेपमोहनीय कर्मणः क्षये तदनन्तरं शुक्लध्यानस्यैकत्ववितasarराख्यद्वितीयभेदेन ज्ञानावरणादिघातिकर्मत्रये युगपत्क्षपिते सति तदनन्तरमघातिकर्मणो भवोपग्राहिणो यावत्स्थितिस्ताच्छरीरानिवृत्या न मुक्तिरिति ध्यानशतकवचनावेदनपुरस्सरमावेदितम् । १०९ मुक्तिसाक्षात्कारणशुक्लध्यानतृतीय भेदसूक्ष्मक्रियाऽनिवृत्तिध्यानानन्तरं सर्वयोगविरोधादूर्ध्वं शैलेशीकाले शुक्लध्यानस्य व्युपरतक्रियाऽप्रतिपात्यारव्यचतुर्थभेदेनाशेषभवोपग्राहि कर्मक्षये सति भगवतो मुक्तिगमनमिति ततः प्राक्र भवोपग्राहि कर्मकार्यशरीरमुखादेर्भवस्थ सयोगिजिने सद्भावतः शासनप्रणेतृत्वं सर्वथा मिथ्याज्ञाननिवृत्तितस्तत्प्रणीतशासनस्य च प्रामाण्यमित्यावेदितम् । ३८-२२ ३८-
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy