SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० पङ्गिः ८१ अत्र बहवः पूर्वपक्षसमाधानप्रकारा दर्शिताः । २४-२५ ८२ सर्वज्ञानस्य यथार्थत्वादेव प्रमाणाऽप्रमाणविभागोऽनुपपन्न इतिप्रभाकरमतस्यायुक्तत्वं निगमितम् । २६-१७ ८३ सर्वज्ञानस्यायथार्थत्वात्प्रमाणाप्रमाणविभागोऽनुपपन्न इति शून्यवादिमतस्य खण्डनम् । २६-१९ ८४ शून्यताखण्डने "शास्ता शास्त्रं शिष्यः” इत्यादिपघद्वयसंवादो दर्शितः। २७-१ ८५ स्वप्रकाशत्वस्य ज्ञाने सिद्धथा परत एव तत्र प्रामाण्याप्रामाण्यनिश्चय इति नैया यिफमतस्य द्वितीयकाण्डे स्वप्रकाशत्वसाधनतोऽपाकरणं भविष्यतीत्युपदिष्टम् । २७-६ ८६ जिनप्रणीतस्यापि शासनस्य मिथ्यादृष्टिपरिगृहीतस्याऽयथार्थज्ञानजनकत्वेन निश्चितप्रामाण्यं न सम्भवतीत्याशङ्कोत्थाप्य प्रतिविहिता। २७-१० ८७ संवादकतयोपदिष्टं “तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्चेति" सूत्रं व्यारव्यातम् । २७-२६ ८८ ज्ञानस्य प्रामाण्याप्रामाण्ये बहिरापेक्षया, ज्ञानापेक्षया तु प्रामाण्यमेवेत्यत्राप्त मीमांसाया "भावप्रमेयापेक्षायाम्" इत्यादिपा संघादकमुपदिष्टम् । . २८-१ ८९ सम्यक्श्रुतज्ञानवद् गुरुपाठितश्रुतानां मिथ्यादृष्टीनामपि श्रौतज्ञानं यथार्थमेवेति प्रसङ्गादन्यदप्यत्र चर्चितम् । २८-९ ९. सम्यग्दृष्टेः श्रौतज्ञानं स्वगतं प्रमाण्यं गृह्णात्येवेति व्यवस्थापितम् । २९-५ ९१ जिनानामिति बहुकर्तृवचनेन कर्तुर्बहुत्वे तत्पणीतशासनबहुत्वे शासनमित्येक पचनार्थंकत्वस्य प्रकृत्यर्थतावच्छेदके शासनत्वेऽन्वय इति बहुदृष्टान्तावष्टम्भेनो पपादितम् । ९२ पदार्थः पदार्थेनान्वेतीत्यादिव्युत्पत्तिविरोधपरिहाराय यथाऽन्यत्र परम्परास म्बन्धेन प्रकृत्यर्थे एकत्वान्वयः तथा प्रकृतेऽपीत्युपदर्शितम् । ९३ जिनानां शासनमित्यस्य पष्ठीविभक्त्यर्थावेदनेन विवरणम् । ३०-१९ ९४ पौद्गलिकस्य जिनशासनस्य विरारुस्वभावस्येदानींपर्यन्तमवस्थानं न सम्भवतीत्याशका प्रतिविहिता। ३०-३९ श्रोतुर्थज्ञानस्य कथमागमत्वमिति प्रश्नपतिविधान, तत्र देवसरिसूत्रसम्बादश्च । ३१-११ ९६ शासनस्य जिनप्रणीतत्वे प्रमाणस्य सिद्धत्थाणं इत्यस्य हेतुस्वरूपपर्यवसितोऽर्थः प्रयोगत उपवर्णितः, तस्य निश्चितान्यथानुपपत्तिरेवैकं लक्षणं, न त्रिरूपादि, तत्र देवसरिसूत्रसंवादः, “नान्यथानुपपनत्व” इति पात्रस्वामिपद्यसंवादश्च । ३१-२० "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy