SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः ६१ प्रमात्वस्य परिशेषाद् गुणजन्यतावच्छेदकत्वं निर्णीतम् । ६२ यथार्था यथार्थभेदेन ज्ञानस्य द्वैविध्यमेव, तत्राद्यस्य गुणवत्कारणोत्पाद्यत्वं व्यवस्थापितम् । ६३ गुणस्य दोषाभावमात्रेण चरितार्थत्वं विस्तरतोऽपाकृतम् । ६४ ज्ञानस्य प्रामाण्यमप्रामाण्यं चोत्पत्तौ परत एवेति निगमितम् । ६५ प्रामाण्याप्रामाण्ययोर्निश्चयोऽभ्यासदशायां स्वतोऽनभ्यासदशायाञ्च परत इति व्यवस्थापितम् । ६६ अनभ्यासदशायां प्रामाण्यनिश्चयात्पूर्वं प्रवृत्तिः संशयादुपपादिता । ६७ संशयादपि प्रवृत्तौ प्रामाण्यनिचयस्य किं प्रयोजनमिति शङ्का तत्प्रयोजनोपदर्शनेनापकृता । ६८ अत्र भट्टमतमुपदश्ये " यथैव प्रथमं ज्ञानं" इत्यादि तत्पद्यसंवादं च प्रद तन्निरास आवेदितः । पृ० पि १९-१४ ६९ अत्र चक्रकान्योन्याश्रयानवस्था दोषाः परिहृताः । ७० सन्दिग्धप्रामाण्याज्ज्ञानात्मवृत्तौ प्रेक्षावन्यक्षत्याशङ्का परिहृता । ७१ प्रेक्षाकारित्वाऽप्रेक्षाकारित्वे न नियते इत्यत्र "प्रेक्षावत्ता पुनर्ज्ञेया" इति वचनसंवादो दर्शितः । ७९ सर्वज्ञानस्य यथार्थत्वमेव, भ्रमस्थले ज्ञानद्वयं, ज्ञानस्य स्वतो ग्राह्यत्वं तत्प्रामाण्यमपि तेन गृह्यत इति प्रभाकर मतप्रदर्शनम् । ८० प्रभाकरमतखण्डनं भ्रमज्ञानस्य व्यवस्थापनेन सर्वज्ञानस्य यथार्थत्वमित्यस्य खण्डनम् । " Aho Shrutgyanam" १९-१७ २०–१ २०-२० २०-२१ २०-२३ २०-२८ २२-७ ७२ प्रामाण्यस्य निश्वये परतस्त्वस्वतस्त्वयोः स्याद्वादरत्नाकर संवादो दर्शितः । २२-१२ ७३ अत्र प्रामाण्यस्य स्वतो ग्राह्यत्वमभ्युपगच्छतां मीमांसकानां मीमांसा दर्शिता । २२-१९ ७४ मीमांसकमतत्रयानुगतं स्वतो ग्राह्यत्वमुपदर्शितम् । २२-२३ ७५ ज्ञानमतीन्द्रियं तज्जन्या ज्ञातता प्रत्यक्षा, तथा प्रामाण्यसहितं ज्ञानमनुमीयत इति भट्टतस्योपदर्शनम् । ७६ ज्ञातताद्यपाकरणेन भट्टमतस्य खण्डनम् । ७७ अनुव्यवसायेन ज्ञानं तद्गतप्रामाण्यं च गृह्यते एवमपि मतत्रयसाधारणं स्वतो ग्राह्यत्वमुपपद्यत इति मुरारिमिश्रमतमदर्शनम् । ७८ अनुभवसिद्धप्रामाण्यसन्देहानुरोधेन प्रामाण्यनिश्चयस्य परतस्त्वव्यवस्थित्या मिश्रमतव्युदसनम् । २१-४ २१-१६ २१-२९ २२-२५ २३-१३ २१-२६ २४-२ २४-९ २४-१८
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy