SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ९ कारपस्य फयश्चित्सजननस्वभावो निगमितः । २६९-२६ १० असत्कार्यवादे कारणाभावादेव शशशृङ्गादेरसतो नोत्पत्यापादनमिति नैयायिक दूषणप्रतिविधानाशङ्का खण्डिता, अत्र पूर्वपक्षप्रतिविधानाभ्यां विचार: पल्लवितः।२६९-२८ ११ प्रत्यक्षप्रमाणसिद्धोऽसद्वादो वैकल्पिक सदसद्वादं मिथ्यात्वेन गमयतीत्यत्र संविदेव भगवतीति यन्नैयायिकेनोक्तं तत् संविदोऽपि कथञ्चिद्भेदाभेदवादमन्तरेणानुपपत्तिरित्युपपादनेन खण्डितम् । २७०-१६ १२ आत्मज्ञानयोः कथञ्चिभेदाभेदाभावेऽपि समवायवलाद् गुणगुणिभाव इति नैयायिकोक्तमाशङ्कय प्रतिक्षिप्तम् ।। २७०-२१ १३ एकान्तसत्कार्यवादाशङ्काखण्डनपूर्वकं सदसत्कार्यवादं समर्थ्य वर्तमानपर्यायस्याऽन्वयि द्रव्येण त्रिकालास्तित्वप्रतिपादकं वचनं प्रतीत्य वचनमिति निगमितम् । २७०-२६ १४ द्रव्यान्तरनिसृतमपि प्रतीत्य वचनमित्यस्योपपादनं, तत्र परमाणुपुञ्जव्यतिरि ताक्यविद्रव्याभाव इति बौद्धमते नैवत्, किन्त्वतिरिक्तावयविद्रव्याभ्युपगन्तन्यायमतेनेति विचारितम् । २७१--२ १५ तद्यथा प्रतीत्यवचनं तथा जैनीप्रक्रियां समाश्रित्य भावितम् । २७१-१७ १६ समवेतकार्य समवायिकारणे उत्पद्यत इति समवायिकारणमेव तदाधार इति नैयायिकाशङ्कानिरासः। २७१-२३ १७ मृदुपादानाद् घटकार्योत्पत्तिः, तत्र "सामान्यमेव तप देव तदूर्ध्वताख्यम्" इति । महावीरस्तववचनसंवादः। १८ संयोगस्य पर्यायरूपत्वे "एगत्तं च पुढत्त' इति उत्तराध्ययनसूत्रं प्रमाण दर्शितम्।२७१-३० १९ कपालद्वयसंयुक्तावस्था घटोत्पत्तिः, विभक्ताक्यवात्मकतयोत्पन्नकपालद्वयात्मको घटनाश इति व्यवस्थाप्य मृद्रव्यस्योत्पादव्ययध्रौव्यशालित्वेन सदूपत्वमावेदितम्, तत्र "तेनोत्पादव्ययौव्येति" स्याद्वादरत्नाकरपद्यसंवादश्च । २७२-१ २० द्रव्यान्तरनिसृतमित्यस्य व्याख्यान्तरं, तत्र दीर्घतरं मध्यमाङ्गलिद्रव्यमपेक्ष्य इस्वतस्मगुष्ठकद्रव्यमित्याद्यपि प्रतीत्य वचन मिति भावितम् एतभावार्थश्च ।२७२-९ ४-१ "दव्वं जहा परिणयं" इति चतुर्थगाथावतरणम् । तत्र वर्तमानपर्यायस्यातीता दिकालावच्छेदेन सत्वे कालत्रयस्यैक्यापादनाशकवम्, तत्परिहारपरा गाथा ।२७२-१९ २ "दव्वं जहा परिणयं" ति गाथाविवरण, तत्र धर्माधर्माकाशास्तिकाया गति स्थित्यवगाहनोपष्टम्भकतया परसंयोगजपर्यायैश्च, पुद्गलास्तिकायाख्यं परमाण्वादिकं २७१-२५ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy