SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ३ आत्मनो द्रव्यपर्यायोभयरूपत्वोपपादिका " न द्रव्यमेव तदसौ” इति खण्डखायोक्तिः। २६७-३ ४ विशेषस्य निस्सामान्यत्वे पर्यायस्य स्वद्रव्यनिवृत्तिप्रसङ्ग उपपादितः। २६७--५ ५ मिन्नबुद्धिग्राह्यत्वेन द्रव्यपर्याययोरेकान्तभिन्नत्वाशङ्का प्रत्यभिज्ञाप्रमाणवलेन ___ तयोःकथञ्चिद्भिन्नाभिन्नत्वव्यवस्थापनेन व्युदस्ता। २६७-१३ ६ वस्तुमात्रस्य सामान्यविशेषोभयात्मकत्वनिगमनं, तत्र तत्सामान्यविशेषाख्येति' स्याद्वादरत्नाकरपद्यसंवादः। __ २६७-२४ ७ तृतीयकाण्डप्रतिपादनीयं पूर्वमेवानेकगाथाभिः प्रतिपादितमिति पिष्टपेषणकल्पत्वान्भारम्भणीय तृतीयकाण्डमिति प्रश्नप्रतिविधानम् । २६७-२७ ८ तत्र नैयायिकवैशेषिकसाङ्ख्ययोगवेदान्तिबौद्धा अपेक्षाभेदेन तदतत्स्वभावमनेकान्तमभ्युपगच्छन्तोऽप्यनेकान्ततत्त्वे प्रत्यक्षादिविरोधमुद्भावयन्ति, तत्परिहारायानेकधा . क्रियमाणभनेकान्ततत्त्वनिरूपणं न दोषावहमिति प्रतिविधानान्तरम् । २६८-१ ३-१ "पच्चुप्पन्नं भावं" इति तृतीयगाथाऽवतरणम् , तत्र आपेक्षिकवचनमाप्तस्य, एकान्तवचनमनाप्तस्य, अथवा सामान्य विशेषाद्यनेकान्तप्रतिपादकं वच आप्तस्य, इतरदितरस्येति । २६८-१४ २ पच्चुप्पन्नं भावमिति तृतीयागाथाविवरणं, तत्र वर्तमानपर्यायस्यातीतानागत पर्यायाभ्यां द्रव्यरूपेण समन्वयवचनं सर्वज्ञवचनमन्यदनाप्तवचनमिति दर्शितम् । २६८-२२ ३ वर्तमानपर्यायस्यातीतपर्यायात्मकत्वे सत्कार्यवादापत्तिसाम्राज्यं, तत्र च दोषप्रसअनमिति प्रश्नः। २६८-२७ ४ तथा वर्तमानपर्यायस्य भविष्यत्पर्यायात्मकत्वे दोषापादनम् । २६९-७ ५ कथश्चित्सदसत्कार्यवादाभ्युपगमेन दोषाभावप्रतिपादकमुक्तप्रश्नप्रतिविधानम् । २६९-११ ६ कथञ्चित् सदसत्कार्यवादानुपगमे उपादानकारणत्वस्य दुर्घटताऽऽवेदिता नैयायिकोपगतोपादानत्वखण्डनेन । २६९-१३ ७ यद्यत्कुर्वपात्मकं तत्तस्योपादानकारणमिति बौद्धमतस्य खण्डनम् । २६९-१८ ८ वर्तमानपर्यायस्य भविष्यत्पर्यायात्मकत्वे भविष्यतो वर्तमानकाले उपलब्धिप्रसङ्गदोषस्यापाकरणम् । २६९-२६ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy