SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ षट्गुणहान्यादिकार्यतया द्वषणुकादिकार्यतया च, जीवास्तिकायाख्य च मनुष्यादितत्तद्गत्यादिपर्यायतया तत्तदर्थयाहिज्ञानादिपर्यायतया च कालाख्यश्च तत्तत्पुद्गलनवपुराणादिभावहेतुतया ऋतुविभागेन समयविभागेन च यत्परिणतं तथैव तस्मिन् समये वर्तमानकालेऽस्तीति दर्शितम् । । २७२-२६ ३ उक्तार्थे धम्मत्यिकाएणं भंते ।" इति भगवतीमत्रं प्रमाणतया दर्शितम् । २७३–५ ४ अतीतानागतपर्यायाभ्यां वर्तमानपर्यायस्य द्रव्यार्थिकनयादेशेनाभिन्नत्वं पर्यायाथिंकनयादेशेन च भिन्नत्वमिति कथञ्चिद्भिन्नाभिन्नत्वमिति तत्प्रतिपादकवचनस्य प्रतीत्यवचनत्वं निगमितम् । ___२७३-११ ५-१ "परपञ्जवेहिं" इति पञ्चमगाथावतरणम् , तत्रात्मादिपदार्थस्य सदृशपर्यायैर स्तित्वं विसदृशपर्यायैर्नास्तित्वमित्युपपादनाय पञ्चमी गाथेति । २७३-२२ २ "परपवेहिं" इति पञ्चम्या गाथाया विवरणम् , तत्र विजातीयज्ञानप्रायैः परपर्यायैर्नास्तित्वं, सदृशैव्य॑अनपर्यायैरस्तित्वं न त्वर्थपर्यायरित्युपपादितम्। २७३-२७ ३ वस्तुमात्रस्याभिलाप्याऽनभिलाप्यत्वधर्मद्वयं भिन्नापेक्ष्य, तत्र " अभिलाप्यानभिलाप्य" इति पद्यसंवादः। २७४-८ ४ त्रिकालानुगतव्यानपर्यायैरेव सर्वस्यास्तित्वं न त्वर्थपर्यायरित्युपपादित, सामा- . · न्यमात्रस्य शब्दवाच्यत्वमपाकृतम् , सामान्यमात्रशब्दवाच्यत्वाभ्युपगन्तमीमां सकमतस्य व्यक्तिमात्रशब्दवाच्यत्वाऽभ्युपगन्तमतस्य च खण्डनम् । २७४-१७ ५ जातिव्यक्त्योरेकान्तभेदपक्षे सम्बन्धाभावाद्विशिष्टबुद्धयनुपपत्तिमुपदर्य कथ ञ्चिभेदाभेदपक्षः समर्थितः। ६-१ "पच्चुप्पण्णम्मि" इति षष्ठीगाथाऽवतारिता । २७५-१५ २ तद्विवरणं, तत्र वर्तमानेऽपि पर्याये द्रव्यं भेदाभेदात्मिकां विकल्पपद्धतिमेति, । तत्र एकगुणकृष्णत्वाद्यनन्तगुणानां मध्यात्केनचिद्गुणविशेषेण युक्तं तदिति हेतुरुपपादितः। ___२७५-२० ३ प्रत्युत्पन्ने आत्मद्रव्यपर्याये कथमनेकान्तरूपतेति शङ्का प्रतिविहिता, तत्र . लक्षप्यमुपपादितम् । २७६-४ ४ एकस्याप्यात्मनो द्रव्यात्मकषायात्मेत्याद्यष्टविधत्वे 'कइविहाणं भंते ! आया पभत्ता ?' इति सूत्रोक्तितः सिद्धान्तसिद्धता दर्शिता । २७६-११ ७-१ को उप्पायन्तो" इति सप्तमी गाथाऽवतारिता । २७६-२८ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy