SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ( ६८ ) " राहोरिति । राहुः षष्ठी तिथिस्थाने । षष्ठस्य राहोः शुभत्वात् तेन षष्ठी तिथि प्राप्तौ नारका इति नन्वस्यां जीवसम्भवे नारका इति कुतः सामान्या भावे विशेषस्याप्यभावात् किञ्च नारकेभ्यो लभ्यालभ्यं तदप्यसम्भाव्यमेवेति चेत् अत्रः सतोगतिश्चिन्तनीयेति न्यायाच्छुक्लपक्षे हस्ते क्षणे एकादश्याः प्राप्तौ शनितिथिः सैव राहु तिथिः वर्णादिकं शनिवदस्य चेति । ज्योतिःशास्त्रे तथा प्रतीतेः । त एव लोहमुद्रा कनिष्ठायां घार्या तस्यास्थाने ताराशिरोभागे शुभलक्षणे नारकानारकप्रायाश्चाण्डालभिल्लचौरवागुरिकशाकुनिकमात्सिकादयो हिंस्रजीवास्तेभ्योलभ्यमिति ज्ञेय, कृष्णेतु दैत्या एव अत एव मूलेमूलं शनौराहाविति द्वयोर्मूलत्वेन साम्योक्तिः । यद्वा सर्वज्ञानात्मक - त्वादस्य ग्रन्थस्य तिथिचक्रेण गत्यागति ज्ञाने षष्ठ तिथि प्राप्तौं नारकाणां गतिरागतिर्वावाच्या । ऊर्ध्वकृतवितस्तिरूपे स्वाङ्गे शिवातारा पर्वस्थितराशिवतां नराणामङ्गोधा भागवत्तत्वाद्वानारकत्वेन तेभ्योलभ्यमन्यद्वा, तेन दोषज्ञानपृच्छायां स्पर्शेतत् स्थानप्राप्तौ नारकरूप कुत्सितदेवोपद्रवादिरपि ज्ञेयः । शेषेषु रवि गुरुज्ञकेतुशुकेषु कोऽर्थस्तत्तत्तिथिषु प्राप्तासु मनुजा वाच्याः तत्र शुक्राधिपाद्वितीया गुरोः स्वामित्वेन त्रयोदशी च अनयोः प्राप्तौ जीवस्थानान्निर्विवादमेवमनुष्यप्रतिपत्तिः परत्रजीवस्थानस्यैव दुरापत्वात् किमेतद्विरुद्धमितिचेन्न, वस्तुतो वक्ष्यमाणस्यावयोऽपि च कनिष्टादेः स्पर्शाहालादिकं वदेत् इति स्पर्शनाधिकार सूत्रस्यावसरदानायास्योपन्यासात् तथा च द्वितीया त्रयोदश्योर्विना शेषतिथीनां बाधादेतत्तिथिद्वयेन मनुष्येभ्यो लभ्यालभ्यपरिज्ञाने मनुष्यादपि कीदृशाल्लभ्यमन्यद्वेतिज्ञेयम् । पञ्चाङ्गुलीषु शुभाशुभलक्षणाद्वालादिकं वदेत् । तत्र तारायां कनिष्ठत्वाद्वाल्यं गौर्या कन्याराशिस्थानात्कौमार्य्यां मध्यायां सौभाग्याद्धनस्थानाद्वातारुभ्यं तर्जन्यां वर्जनगवेषण कलहस्थानात् पक्वत्वं गतार्द्धवयस्करूपं विष्णोः, पुराणपुरुषत्वात् सूर्यस्यस्थविर ग्रहाश्रयाद्वावृद्धत्वमिति ॥ ततो न कश्चिद्विरोधः न चैवं तिथिचक्रं वैयर्थ्यं मनुष्यार्थलाभात् एवं मनुष्यादिभ्योलभ्यं तदपि तद्वेलायां स्पर्शात् नक्षत्रचक्रे यत्रात्मभं तदङ्गुल्यांवयस्तलमध्येङ्गुष्ठाभागवृद्धत्वं तल " Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy