SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ (६५) धातुरिति । विषमा एकत्रिपञ्चसंख्येयास्तारामध्याङ्गुष्ठश्च समा द्विचतुः संख्येया शिवातर्जनी च । क्रमात् पुंस्त्रीरूपत्वात् । मायाशद्वेनात्राङ्गुष्ठोपि देशग्रहे सर्वग्रह इति न्यायात् अग्रे ससिकं भोगिनो मूल इत्युक्तेः ॥ ८ ॥ तत्रापि विशेषमाहधातुप्राप्तौ यदगुल्यां यो ग्रहस्तस्य धातवः । सिसकं भोगिनो मूले मध्ये तानं रविस्थिते ॥ ९॥ धात्विति । ननु रविराहुकेतूनां मध्यांशत्वात् चन्द्रस्य मूर्तीशत्वात् कथं घातूक्तिस्तत्ररव्यादिस्थाने मूलत्वात् चन्द्रस्थाने जीवत्वादिति, तन्न; अभिप्रायाऽनवबोधात् यदाप्रतिपत् १ तृतीया २ पञ्चमी ३ चेतित्रयं विषमा गुल्यां धातुतिथयः समागुल्यां द्वादशी ४ चतुर्दशी ५ च तत् तिथि पञ्चके हस्तवीक्षणसमये प्राप्ते क्रमाल्लोह १ कनक २ सीसकं ३ पु ४ रीति ५ धातवो वाच्या अङ्गुष्ठम्ले पञ्चार्चिषो बुघस्यस्थानात् पञ्चम्येव युक्ता नतु अङ्गुष्ठादौ विजानीयादेक-अङ्गुष्ठेन सहाङ्गुलीग्रहे पञ्चसंख्यासकतात् तिथि १५ संख्येतिमताश्रयणात् प्रतिपत् । अत एवं प्रभातमिन्दु जगुरु इति भुवनदीपके बुधस्य प्रभातोक्तिः सामुद्रिके अङ्गविद्यारूपे मासःकृष्ण पक्षादि नसिद्धान्तवनज्योतिः शास्त्रवच्छुक्लादिः पुरुषप्राधान्यात् तेन कृष्ण पक्षदशमी यावत् हस्तेक्षणे पञ्चमी प्राप्तौ सीसकं तद्नुअमावास्या अग्रतः पञ्चपृष्टतः पञ्चेतिशुक्ल पञ्चमी यावत् पञ्चम्या प्राप्तौ मध्ये इति मासमध्ये तानं २ तदनु पूर्णांशकायां यावत् दशदिनेषु हस्तेक्षणे पञ्चमी प्राप्तौ तार अङ्गुष्ठमूर्द्धनि चन्द्रचारात् मेरोज्योतिर्देवानां त्रयाणामप्याधिपत्यात् । एवं कृष्णपक्षे सूर्यप्राधान्यात् प्रतिपत् प्राप्तौ रविसुतस्य शनेर्धातुलॊहमेव शुक्लपक्षे चन्द्रप्राधान्यात् रात्रियोगात् प्रतिपत्प्राप्तौ कांश्यकं राहोर्धातुर्वाच्यो रात्रि हस्तपृष्टे व्यवस्थिता इति वक्ष्यमाणत्वात् तत्र राहोरधिष्टानाच्च । तथा तृतीया प्राप्ती कृष्णपक्षे कनकं गुरोरधिका राच्छुक्लपक्षेकृतलोहं रात्रौ केतूदयाधिकारात् स्थानसाङ्कर्ये कालबलमेवात्रप्रयो १ दिक् । २ तत् एवशद्धशास्त्रे मातृपितृ समासे पितृरेखावस्थानम् । हस्त...५ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy