SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) कर्कराशीश चन्द्रयोगन मृत्युयोगस्पर्शात् । मध्यायास्तुलात्तस्य मूलांशे सद्भावात् । वणिग्गुरुः कविर्वैश्य इति भुवनदीप कोक्तेश्च वैश्यत्वं शिरोभागे तत एव धनुराशिरपि गुरूस्थानं एवं प्रदेशिन्या गवेषकत्वेन जापाद्यनधिकृताया हननकर्मप्राधान्य तया शूद्रत्वमेव यद्यपि क्वचित्किञ्चित् हेत्वन्तरप्राप्त्यावस्थाभङ्गस्यादपि तथापि नास्मिन् ग्रन्थमणिते विपक्षश्चिन्त्यः सिद्धवचनत्वात् हंसोऽङ्गुष्टोति नैर्मल्यात् संयोगवान् अङगूष्ठावतारादि विद्याविषयत्वेन अङगूष्ठाद्यभिगृहीत प्रत्याख्यानहेतुः शिवरूपस्तथा आदि देवस्वरूपेण ध्येयोयोगप्राधान्यात् चातुर्वर्ण्यरहित इति ॥ ६ ॥ दिग्व्यवस्थामाह--- तर्जनप्राच्युदमध्या पश्चिमा काश्चिनीस्मृता । दक्षिणाsनामिका मेरुर्मध्यदेशः प्रकीर्तितः ॥ ७ ॥ तर्जनीति | त्रिवेण्याः प्रवेशात् पूर्वाभिमुखस्थाथि पद्मासननरस्य पूर्वोदधि प्रत्यासच्या राशिचक्रे सूर्यावस्थानात् पूर्वदिक् प्रदेशिनी । अनन्तमुत्तरापथमिति । गुरुत्वेन धनादिप्राप्त्या तदधीशधनदाधिष्टितत्त्वेन च मध्यमागुठी उदीची प्रायोमलिनवसनाचारत्वेन पश्चिमाधिपशनिस्थानात् काञ्चनी प्रतीची | शुक्रोहि दक्षिणदिशोऽधिपः समुद्रप्रसङ्गाज्जलचर स्वत् स्थानात्, दक्षिणानामिका तत्रोपाध्याय न्यासात् परसंवरमुवझाया तत एव अस्यास्पर्शे जलवृष्टिरपि राशिचक्रे कर्कादिलयं दक्षिणायनमुखं तत्रैवमेरुरङ्गूठो मध्यदेशे मण्डलापेक्षया विनिवेशनात् प्राग् प्रयागाच्च प्रत्यग् जन्मदेशापेक्षया देशमध्यम् । स्थानापेक्षया ग्राममध्यं गृहमध्यं यथासम्भवं ज्ञेयं हस्तस्य तलसंस्पर्शे पुनः पञ्चदशस्मृता इति पञ्चदशाङ्क संज्ञास्थानत्वात् ॥७ द्रव्यव्यवस्थामाह धातुमूलं तथा जीवं स्त्र्यंशकाविषमाङ्गुलेः । समायाः खलुमाया या जीवोमूलं च धातवः ॥ ८ ॥ " Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy