SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ( ३९ ) तोभद्र चक्रेोक्त्या मध्यानखो गुरुः सावित्रीनखः क्रमागत; शुक्रः कनिष्टानखः शनिः करपृष्टार्द्धे राहुः केतुश्चेति । एवं नवग्रहभावनया सर्वेग्रहा प्रातर्द्रष्टा प्रसन्नाः स्युः नवग्रह मुद्रिका धरणदर्शनवत् । बुधस्य सदासुरप्रत्यासत्या स्वप्रकाशादङ्गुष्ठमूळे भावनैव दर्शनं तत्र भगिनी भ्रातृरेखा प्रत्यासत्या कन्याराशि बुधस्तत्रैवोचितः । एवं पुंसो लोकरूपस्य नाभिस्थानीयो मेरुस्तत रुत्तरभागेऽपि वामहस्ते ग्रहव्यवस्थाज्ञेया । याम्योत्तरयोज्योतिश्चक्रद्वयसद्भावात् पादनखानां प्रतिफलनमात्रेण समाधिः तत एव भगवत्यां पंडिवंदाइ वा पडसरा इवा इतिसूत्रं व्यक्तम् ॥ १३ ॥ अथ हस्तवीक्षणे मूलमन्त्रन्यासमाह - ॐ कारमादित्यमुखे वाग्बीनं तारकानने । हूँ भगवत्यङ्गे श्रीसौभाग्यवती स्थितम् ॥ १४ ॥ क्लींकारं तु प्रदेशिन्यां चतुर्दिक्षु तले पुनः । अर्ह नमोनमः सिद्धवर्णाष्टकमिदं जपेत् ॥ १५ ॥ ओ३ मिति । परमब्रह्माश्रयं शिवरूपत्वादादित्योष्ठस्तन्मुखे द्विजनायकाश्रिते ॐकारं, ततस्तिथिचक्रराशिचक्रचन्द्रचक्रादिषु प्रथमत्वात् ; नियोग विद्याप्रावीण्यज्ञापकमुद्रापरिधानात्, ब्राह्मणी स्वरूपा त्रिकोणत्वाच्च कनिष्टाऽग्रे “ऐमिमि सावित्र्यां मायामयब्रह्मशक्तिरूपान्मायाबीजं ह्रीमिति, सौभाग्यमुद्रायां मुख्यत्वात् सौभाग्यवती मध्या तस्यां धनाधिकारात् श्रीमिति लक्ष्मीबीजं प्रदेशिन्यामूळे कलहस्थानात् वश्यकर्मण्यपि रक्तवर्णाधिक्येन मङ्गलस्थानाच्च तदग्रे क्लीमिति कामबीजं ततः पूर्वदिशि प्रदेशिनी प्रत्या सत्त्या अर्हतः पूर्वाभिमुखस्थानादर्हमिति तले तदनु कैलासचैत्ये चतुर्मुख रचनया नमो नमः । सिद्धमिति दक्षिणापरोत्तरदिक्षु जपेत् एतस्य मन्त्रस्य सप्तवारं जापं कुर्वन् नैमित्तिकः पुरोवक्ष्यमाणहस्त चन्द्रबलेन करं गृहीत्वा स्पृशन् तदनु हस्तं वीक्षते यावन्न जृंभाछिक्का वायमिति " मनोभङ्गावास्यात् ततोमानं कार्यमितीष्टोपदेशः ॥ १५ ॥ १ ससिसुके अरिहंते इति स्तोते नमो सुक्को उबझाया पुणं इत्युक्तेः । 16 "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy