SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ( २३५ ) पल्लवेति । पल्लवरहिता तथा न छेदवती वामायुर्लेखा तदा स्त्रीवर्गेण प्रीतिः स्वगृहे स्त्रीप्राधान्यं च स्यात् ३२ ॥ + श्री मातृरेखा स्वसुरः पितृरेखया । अङ्गुष्ठाश्च मणिं यावद्रेखाभिः शालकान् वदेत् ॥ ३३ ॥ श्वश्रूरिति । अङ्गुष्ठान्मणिबन्धं यावत् रेखाभिः श्यालकाः स्त्रीभ्रातरः उपलक्षणात्तद्भगिन्यो वा तान् वदेत् । यदि च दरिद्रयोगेभिक्षालक्षणे तपो योगे स्त्रीरेखावेधे च वामे मातृरेखाया, अधिक्यं चेत् श्यालकस्थले मातुला एवं पितृरेखाया दक्षिणे छेदे मातृलेखायालाघवे गृहमेल -: करवायामसम्बन्धे भ्रातृलेखा स्थाने पितृव्या इत्यादि सम्यगभ्यास लभ्यम् ॥ ३३ ॥ वाच्याः, रेखाभिः करमे वामे वणिक् पुत्राश्च सेवकाः । वाणिज्ये यै समंमिश्रं कनिष्ठा जीवितान्तरे ॥ ३४ ॥ रेखाभिरिति । वामेकरभे या रेखास्ताभिर्घनयोगे वाणिक् पुत्राः सेवका वा राजयोगे वाच्या | महाराजयोगे तु स्त्रियः प्रागे वोक्ताः । यद्वा शुक्ल पक्षे हस्ते क्षणे सामान्यलोकस्य, एक स्त्री भर्तुर्दक्षिणकरभेरेखाबाधात् बाभकर भरेखाभिरेवसन्तान गणनेति । यैः सहमिश्रं वाणिज्यं तद्रेखा कनिष्ठा जीवितखयेोर्मध्ये ॥ ३४ ॥ धर्मदीक्षा यशोराज्य रेखाभिः फलमत्रतत् । साहचर्यं स्त्रियास्तत्र तथैव मृत्युरेखया ॥ ३५ ॥ धर्मेति । धर्मरेखादीनां फले स्त्रिया सह प्रवृत्तिस्तद्भोगावामे दक्षिणतुल्य मृत्युरेखया स्त्रीसार्द्धमेव मृत्युगणनायां लम्बत्वे वा भेदे मृत्योर्भेद: लम्बायां पुरुषात् स्त्रीमृत्युः पश्चात् वामे हस्वत्वे पुरुषात्पूर्व स्त्री मृत्युरयमेवाभिप्रायो हस्तचिन्हसूत्रे मातापितृमृत्यु मुद्दिश्य एवोक्तः ॥ ३५ ॥ व्यक्त ज्ञविज्ञान चातुर्य विद्यारेखास्वरूपतः । उर्द्धरेखाः फलान्यत्र स्त्रीपाणिग्रहणात्परम् ॥ ३६ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy