SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ( २२५ ) रेखेति: । सुखार्थी कीदृशं गुरुणां वचनं सारस्येन मेघस्यविजयो यस्मात् ॥ २३७ ॥ रेखाणां बहुधाकृतेः कृतिभृतां नानाप्रकृत्याश्रयात् सामस्त्येन विमर्शनं निगदितुं नैन्द्र पुरोधाक्षमः । दिग्मात्रेणमयाकृतात्र निवृत्तिस्तत्राधिकारी भव---- तार्त्तीयोकतयानयारचनयावाच्यः परंविस्तरः ॥ १ ॥ इति श्रीहस्तसञ्जीवनव्याख्यायां सामुद्रिकलहय महामहोपाध्याय श्रीमेघविजयगणिकृतायां विमलरेखा विमर्शनानामाधिकारस्तृतीयः ॥ श्रीः ॥ अर्हम् अथ विशेषाधिकारश्चतुर्थः प्रारभ्यते । करपरिकरवार्तात्रावशिष्टाविशिष्टा कथनमथतदीयं किञ्चिदुच्चारणीयम् । प्रसरति रति हेतुर्येनसम्पन्मयेन मतिरतिशययुक्ता लक्षणैः ः सज्जनानाम् ॥ १ ॥ तत्र प्रथमविंशेोपकलक्षणमाह विंशेोपकाविंशत्या धर्मवान् भाग्यवान् धनी । मिश्रचैकोन विंशत्या तदष्टादशकेऽधमः ॥ १ ॥ विशोषकानामिति । यस्य विंशतिर्विशोपकाभवन्ति सधनधर्मभाग्यपूर्णस्वत्रापि लेखानामवेधादिगुणे नैवफलं सम्पूर्णम् । एकोनविंशत्या विशोपकैर्मिश्रः कदाचिद्धनी निर्द्धनो वा, अष्टादशाविंशोपको जघन्यस्तदन्यविशिष्ट लक्षणाभावे सति ततोऽपि न्यूनत्वे न्यून्यभाग्यत्वमेव ॥ १ ॥ , नखलक्षणमाह नखैः कूर्मोनतैरक्तैः सपीठैदीप्तिसंयुतैः । नरानराधिनाथाः स्युः सहितैः पाटलैः कृशैः ॥ २ ॥ नखैरिति । कूर्मपृष्ठवदुच्चैः रक्तैस्ताम्रारुणैः पीठिका नस्वाधोमांसपीठं तत् ह...१५ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy