SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ( २२४ ) मृत्यु निश्चयार्थ मिदं लक्षणं क्षममवहस्तस्तमस्विनीति, कथनात् जन्मलक्षणं तु न घटते, दक्षिणाङ्गुष्ठ यवेन दिनज़न्म लक्षणे न कस्यचिद्वाधादिति चेन्न; सावकाशान्निरवकाशं बलीय इति न्यायात् यस्य उच्चारण नाम्नि विषमाक्षरत्वं तस्य सूर्य प्राधान्याद्दिनं हस्ततलं प्रोक्तमिति । तलस्थयवन दिनजन्म वाच्यम् । यस्यनाम्नि समाक्षरत्वं तस्य चन्द्रमुख्यतया यवबाधेन निश्येय जन्मलक्षणात् ॥ २३४ ॥ तर्जन्याः : पृष्ठ भागे वा पर्वणायत देखिका | तावद्वारान् रोगबन्धक्लेशानिशि तदुद्भवः ॥ २३५ ॥ तर्जन्या इति । आयता रेखा यावत्यस्तावद्वारान् रोगादि स्यात् । निशिरात्रौ तेषां रोगादीनामुदयः ॥ २३५ ॥ लक्ष्म्याः पृष्ठांशरेखाभिर्धनं चौर्यादिसम्भवम् । परदार लम्पटत्वं निशिभुक्ति भूमौ प्रियौ ।। २३६ ॥ लक्ष्म्या इति । रात्रौ भोजनं भ्रमणं च वल्लभं आरक्षक चौरादिवद्राकि भ्रमेणा जीवनात् ॥ २३६ ॥ शिवायाः पृष्ठरेखाभिः विरतिर्निशि भोजनात् । परोपकारी धर्मादि स्वप्नं रात्रौ शिवं सदा ॥ २३७ ॥ शिवाया इति । अनामिकाया पृष्ठारेखाभिर्निरी भोजनान्निवृत्तिर्धर्मरेखा प्रत्यासत्तेः, परोपकारी तथा धर्मादानं दया दमो गुरुदेव सेवादिः तस्य स्वप्नः तथा रात्रौ सदा शिवसम्पदः ॥ २३७॥ तारायाः पृष्ठभागेऽपि रेखाभिः क्रूरकर्मकृत् । अन्यायोजन पैशून्यं धर्मद्वेषश्च सम्भवेत् ॥ २३८ ॥ ताराया इति । शनिराहोः स्थानात् तस्यां पृष्ठभागे रेखाबाहुल्ये पुरुषः क्रूरः व्यसनी--खलः पापीस्यादिति ॥ २३८ ॥ उपसंहारमाह रेखा विमर्शनफलं गदितं गुरुणां सारस्य मेघविजयं वचनं गृहित्वा । विश्वप्रमोभगवतातिशयादमुष्मिन् वाक्सिद्धिरस्तु सुधियांवर वस्तु सिद्धयै ॥ २३८ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy