SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ (२१५) ङ्गुष्ठमूल एवेत्य नियमात् । क्षिप्रं स धनमर्जयति नश्यति च शीघ्र तद्र्व्य म् ॥ २०९ ॥ पदरेखाविमर्शमाह-- अधोऽष्ठागोत्ररेखो परिष्टाधास्तिरः स्थिता । तारेखापट्टदायिन्यो विद्यादायिन्य एव वा ॥ २१०॥ अध इति । अङ्गुष्ठान्नीचैस्तथा गोत्ररेखाया उपरितिरश्चीना या रेखास्ताः पदं श्रेष्टिनो राज्ञो मन्त्रिणो वा स्थानं यथा योगं ददति । बहुवचनात् , एकारेखा लघुपददायिनी रेखाद्वयं मध्यम पददायकम् । तिसृभि खाभिर्महा साम्राज्यपदं दीर्घायुष्कतया दत्त इति भावः वा इति पक्षान्तरे विप्रादेवि यांददतीतिज्ञेय, न च विप्राः पृथ्वीयोग्या इति सूक्तेः। ननुअधोङ्गष्ठादित्यादिकश्लोकोक्ता एका १ विद्याचाङ्गुष्ठम् लजैरिति वक्ष्यमाणाद्वितीया २ विद्याख्यातिर्विभूतिः स्याद् यवोह्यङ्गष्ठमध्यगे इति तृतीया विद्यारेखातु करभान्निर्गता इति चतुर्थी । मणिबंधाउरेहा अंगुठ पएसिणी णमझगया इत्युक्त्या पंचमी । एवं वामा वामयोस्तथा रेखाभिर्दशधाविद्यारेखा एवं भाग्येऽपि विमर्शस्तथा च कथं निश्चयात्फलालाभ इति चेत् न विज्जाकुलधणरुवमित्यादिना प्रकरण कारेण मुख्य रेखा विषयी कृताया: करभान्निर्गता कोश सम्मुखीति प्रतिपाद्या एव रेखा विद्या लक्षणात् , अन्यत्र तत्त्वलक्षण रेखाणां फलोत्कर्षसम्पादनमेव एवं भाग्ये यशः प्रभृतौ वा ज्ञेयं विद्या वैचित्र्याद्भाग्यादिवौचव्याद्वासमाधिः । अत्र सामदानदण्डभेदरुपोपायादिलक्षणा विद्याबोध्या ॥ २१० ॥ भाग्यरेखाविमर्शमाह-- कनिष्ठातस्तनुरेखा सम्मुख मात्ररेखिका । साभाग्य रेखा कथिता निर्वेधासुखकारिणी ॥२११ ॥ कनिष्ठात इति । कनिष्ठामूलपर्वणी निर्गता जीवरेखा सम्मुखा भाग्य रेखा प्रोक्ता गुह्यस्थानतया नन्दाभद्रयोर्मूलेन वा योनिदैवत नक्षत्र प्रत्या १ ऋषेश्च. "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy