SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ (२१४) अंगुठेति । अङ्गुष्ठस्य च मध्ये केदारं यदि भवेत् , पुरुषस्य स भवति सुभागी। प्राप्नोति पुनः क्षत्रियो राज्य, मत्र चकारात् मध्ये मूले चेत्यपि ग्राह्यम् । यवमालाया मूलेऽपि सम्भवात् क्षत्रियकथनात् , यत्र राज्यफलकथनं तत्र क्षत्रियस्यैवानु वृत्तिबोध्या । कचिदन्येऽपि राजादृश्यते श्रूयते च तत्र क्षत्रियसंसर्गात् साहसेन क्षत्रियत्वाच्च न दोषः ॥२०४॥ केयार संगयाउ रेहाउ जतियाउ दासंति तिजा । बंधणाइ पावइ अच्छरखयं पुरिसो॥२०५॥ केयार इति । केदारसंगतारखा यावत्योदृश्यन्ते, तावाति बन्धनानि प्राप्नोति । अर्थक्षयं च पुरुषः ।। २०५ ॥ अथ धनवृद्धिरेखाविमर्शमाह जीय रेहाउ कुलरेहा मागप्पा जस्स होइ । अखंडा रेहा अखुडिया से धणबुद्धिहोई पुरिस्स ॥ २०६॥ जिय इति । जीवरेखातः पल्लवरेखा यावदागता यस्यां भवति । अखण्डा-अविद्धा सेतस्य धनवृद्धिर्भवति पुरुषस्य ॥ २०६ ॥ मूलाधिकारलक्षणान्तरमाहअशष्ठमूले यः काकपदवान् मनुजोभवेत् । शूलरोगात्तस्य मृत्युरित्युचुः केऽपि पण्डिताः ॥ २०७॥ अङ्गुष्ठ मूल इति । स्पष्टम् ॥ २०७ ॥ तत्रापि सम्मतिमाह-- अंगुठस्सय हिय कागपयं जस्स होइ पुरिसस्स । सो पच्छिमाम्मकाले सुलेणविवज्जरा पुरिसो ॥ २०८॥ अंगुठस्सेति । गतार्थम् ॥ २०८ ॥ पूर्वश्लोकेऽपि पण्डिता इति । अस्वरसबीजं तत्र कारणमाह कागपयसुलिहियंकरयलमज्झम्मि दीसए जस्स । खिप्पं सोधणमज्झइ तस्स खिप्पंच तद्दव्यं ॥२०९ ॥ कागपयमिति। काकपदं सुलिखितं स्पष्टारेखाकं करतलमध्येना "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy