SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ( १९१ ) सार्थ वाहोधनी नेतोर्द्धरेखा घोच्छ वाश्रिताः । कनिष्टामूर्ध्वरेखातः प्रतिष्ठावान् महायशः ॥ ११८ ॥ सार्थवाह इति ॥ १८ ॥ त्रयमपि स्पष्टार्थम् ॥ १६-१७-१८ अरकंडा अप्फुडिमा पल्लव रहिया तहाअविछिन्ना । गाविह रेखा सहसस्यजणपोसगी भणिया ॥ ११९ ॥ 'अरखण्डेति । अखण्डा सम्पूर्णाव्यिथायोग्यमवधिं प्राप्ता अस्कुटिता-अभिन्ना पल्लवैर्मध्ये शाखाकारैरहिता - अविछिन्ना मध्ये विछेदेनाप्ता ईदृशी एकाप्युडूर्व रेखा जनसहस्रं पुष्णाति किं पुनस्तस्याः पञ्चकमिति ॥ १९ ॥ द्रव्यानुसाराद्वस्तुफलमिति न्यायाज्जातेरवि वस्तुत्वं द्रढयन् ऊर्द्धरेखा फलमाह - onder विप्पाणां वेयकारी रजकरीषतिपाणा सारेहा । वेसाणाय अच्छकरी सुखकरी सुवग्राणं ॥ १२० ॥ विष्णष्पाणमिति । ग्रहस्वानशकूनादीनां यथाद्रव्यदेश कालविमर्श कलवत्सामुद्रिकस्थापि निमित्तत्वात्कलमेष्टव्यम् । तेन विप्राणां वेदादिशास्त्राध्ययनं ऊर्द्ध रेखाकलं क्षत्रियाणां राज्यं वैश्यानां व्यवसायिनां धनं शूद्रवर्गाणां बहुजातित्रे दाद्रहुत्वं तेषां सुखेन निवहिश्च । ननू केऽपि त्रिप्रा राज्यभूज:क्षत्रियाध्यनपठवः, शूद्राअपि व्यवसायिन इत्यन्यथापि दृश्यते जातेर्विकल्यध, 'टितत्त्वेन, अवस्तुतत्वात् नहि कुण्डो घ्नीत्वेन विकल्पितः षण्ढः पयसा पात्री पूरयतीति चेन्नऋतुस्नातया ब्राम्हण्या क्षत्रियदर्शने कृते गर्भस्य तादृशत्वेनोत्यत्तौ वैद्यशास्त्रप्रामाण्ये नापि जातिरखनियामकत्वादन्यथा निम्बादिकला-दामाद्युत्पत्ति प्रसंगादित्यन्यत्र विस्तरः ॥ १२० ॥ तृतीया ऊर्द्धरेखा सावित्रीं प्राप्नोति तस्याः फलमाह-- या मणिबंधपयहा संपताणामि अंगुलि रेहा । साकुणइ इसत्थवाहं नखयस्य पूइयं पुरिसं ॥ १२१ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy