SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मायेति शब्दान्वार्थात् क्षेत्रवास्तुहिरण्यधनधान्यादिवस्तुपुत्रपुत्र्यादि परिकरो हम्त्याश्वादिवाहनं चेति बाह्योऽपि भवः सर्वः सचाङ्गुलीनां लक्षणैर्लक्ष्यः स्त्रीत्रोरङ्गुलयः श्रियेइत्युक्तेः जीवस्वभावः सुकृतदुष्कृताचरणादिरूपाः सर्वोङ्गुष्ठ लक्षणैर्वाच्य इत्यर्थः ॥६९।। अथव्यक्ती भवन्ति मासेऽस्य तृतीये गात्रपञ्चकं मुर्द्धाद्धे सक्थिनी बाहु इति वाम्भाट शारीर वचनात् , पूर्वगर्ने पञ्चारसम्भवादङ्गपञ्चर्क प्राह--- मुर्दागृष्ठे भूजा युग्मं तर्जनी मध्यमापिच । पादावनामिका तारा प्राणीनामङ्गपञ्चकम् ।। १० ।। मूर्खेति । उर्लीकृतवितस्तिरूपे पुरुषाकारेऽङ्गुष्ठो मस्तकं सूर्याचन्द्रमसो भगवन्नेत्रपदयोस्तत्रावस्थानात् भुजौद्वौ तर्जनीमध्यमा च तयोर्वामा वामत्वं प्रागुक्तम् । अनामिका ताराच पादौ मेषवृषयोश्चतुष्पदराश्योमिथुनस्य द्विपदस्य तारायां तथा गोर्यां सिंहस्य चतुष्पदराशेः कन्यायाः द्विपदे राशे र्व्यवस्थिते ॥१०॥ अथशीर्ष नुख्यबाहुकण्ठोदराणि कटिबहस्तिगुह्य संज्ञानि ऊरुजानूजर्छ चरणाविति राशयोऽजाद्या इतिज्योतिः शास्त्र भणनात्, अत्रापि द्वादशदहावयवानाह शिरो मुखं तथा कण्ठोऽङ्गुष्ठे भाग त्रयं स्मृतम् । जठरं च कटिगुह्यं ३ तालिकायां त्रयं स्थितम् ॥७१॥ .. शिरइति । सर्वस्य त्रिभागरूपत्त्वात् पत्यङ्गमात्रापि भाग्त्रयं बोध्यम् ॥ ७१ ॥ हस्तयोः पादयोरपि त्रिभागत्वं विशेष ज्ञानार्थमादिशति-~ मध्यायांच गवेषण्यां स्कन्धोबाहश्चकूपरम् । उरूजधे च चरणौ त्रयं गौरी कनिष्ठयोः ॥७२॥ मध्यायामिति ॥ ७२ ॥ एतत् प्रयोजनं-व्याचष्टे-- "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy