SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ (११०) तया ज्ञेयम् । न चेदेक नक्षत्रपाद जातानामेकस्मिन्नेव लग्ने विवाहादि कुर्वतां फले विशेषा भाव प्रसङ्गः । ___ यथाहि एक सार्थे एक मुहूर्तेऽपि प्रचलतां शकुनादिदर्शन भेदान्नाशिका स्वरभेदादा फलभेदस्तथात्रापि यदुक्तं वसन्तराजशकुनग्रन्थे---- एकत्र सार्थे व्रजतां बहूनां यो यादशं पश्यति दैवयोगात् । श्यामादिकानां शकुनं स तादृक्फलं नरोविन्दति निर्विकल्पम् ॥१॥ तुल्येपि जाते शकुने जनानामा- लोक्यते यत्र फलस्य भेदः । स प्राण संचारकृतो विशेषस्तत्प्राणगत्या शकुनो गवेष्यः ॥२॥ अत एवात्रोच्यते । स्थानयोगादिति, अथ यदर्थं पृच्छयते सपुन्नारी वा चादरे तदाकृतः प्रश्नबोध इति चेत् दूतस्य नौमीत्तकस्य वा करवक्षिणात् यं संकल्प्ययत् क्रियते तत्तस्मिन्नेवोपतिष्टने सौधर्मदेवलोकस्य शक्रकृतजिन प्रणामवत् ईशानस्थ तदिन्द्रकृतबलि चश्चाकोपेक्षणवत् देवापयाचितकवत् सर्वदष्टान्तरायात दूते मन्त्रित जलपानादि वद्वेति अत्रापि राशिचक्रदिनलग्न चक्रयोः स्थानपना यथा चं. १. ९ मं. रा. १२श. /र..शु श्रीसिद्धा १०च. श्रीसिद्ध । जीव । जाव एम. ६ बृ. र.यु.शु. दिनलग्नचक्रम् दिनलग्नराशिचक्रम् राशिचक्रे प्रष्टुर्वामहस्तरेखादि विचारणया पूर्णमपूर्णवाफलं ज्ञेयम् । अस्मिन्निति सप्तमभवनस्मस्त्रीरूपत्वेन वामहस्ताधिकारात् तस्यैव सामुद्रिके नियमात् । १ षड् विंशति नाडी पूर्णतया तदधिकानि अर्कपला मृगेस्युरिति वचनात् । "Aho Shrutgyanam
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy