SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ( १०९ ) कनिष्टाद्येति । मृगोमकरस्तं प्रारभ्य रविसक्रान्त यो गण्या इदं चेष्टोपदेशात् युक्तमपि माघादि मासस्थापनात् मकरसंक्रान्तौ रसद्विनाड्यो २६ के १२ पलामृगेस्युरिति वचनात् दिनमानस्याल्पत्वेन कनिष्ठाद्य भाग एव तद्वयवस्थापनम् । यस्मिन् भागे दिनसंक्रान्तिरायाति तत् एव त्र्यंशां लग्न गणना कार्या ॥ ५६ ॥ लग्नभेोगमाह--- प्रमाणष्टे दिने सार्घेषु नाडिकाः । घस्रवतस्रो विंशति पलानि दिवसेऽल्पके ॥ ५७ ॥ लग्मेति । कर्के त्रिरामाः ३३ सपलाष्टवेदा ४८ इत्यारम्भसिद्धिग्रन्थे ततस्त्रयस्त्रिंशद् घटिकाः अष्टचत्वारिंशत्पलान्युत्कृष्टं दिनमानं तत्र षण्णां - चतुरग्नानां प्रवेशेन तावानेव प्रत्येकं सार्द्धपञ्चनाडी प्रमाणोभोगो अष्टचत्वरिंशत् पलानि पुनः सप्तमलग्न भोगेऽन्तर्भाव्यन्तेऽस्तरूपत्वात्तस्य सर्वेषामिह लग्नानां तुल्यभोगः सामुद्रिकमतत्त्वात्, अल्पेदिन मानेऽपि चतस्रोघट्यः पष्टयां चतुर्गुणेन चतुर्विंशतिप्राप्तेः शेषघटी द्वयपलानि विंशोत्तरं शतं तत्र षड्भिर्भागे विंशतिपललाभ एव शेषे द्वादशपलानि सप्तमलग्नस्य भोग इति ॥ ५७ ॥ भाष्यम् सर्व प्रकटमेव केषाञ्चिदित्यत्र स्वमते स्वारसिका भावख्यापनाय ननाम: ग्रहणं बहुवचनं तु बहूनां तथा प्रतिपत्तेः । ननु हस्त दर्शयितुर्जन्मपत्रं प्रागुक्तं वर्षपरिज्ञानाय भावचक्राणि नत्तन्नाम-राशेर्लभ्यानि सराशिपत्त्रकाण्यपि भणितानि: दिनलग्नदर्शनं किमर्थमिति. चेत्; उच्यते ॥ ज्योतिशास्त्रवत्सामुद्रिकशास्त्रस्यापि निमित्तान्तरतया आवश्यकस्ततोऽपि प्रश्नबोधस्तदर्थं ज्योतिषलग्नेषु पृथिव्यादि तच्च पञ्चकभेदेसत्यपि स्वरोदयशास्त्रे प्रश्नार्थं तच्च दर्शनवत् तेन ज्योतिर्मतेन प्रश्न लग्ने प्राप्तेऽपि प्रष्टुः पुंसो दक्षिणे हस्ते स्त्रिया वामे · तत्तल्लनग्रहादिफलं तत्तस्थान रेखादिविचारणया पूर्णापूर्ण "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy