SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०० विश्वलोचनकोशः- [ नान्तवर्गेकुङ्कुमे हरिताले च पूतना राक्षसीभिदि । पथ्यायां चाथ पृतनाऽनीकिनीसैन्यभेदयोः ॥ ९० ॥ स्याच्चमूसेनयोश्चाथ प्रज्ञानं लाञ्छने धियि । प्रधनं दारुणे सङ्खये प्रधानं परमात्मनि ॥ ९१ ।। क्षेत्रज्ञधीमहामात्रेऽप्येकत्वे तूत्तमे सदा । प्रसूनो वाच्यवजाते प्रसूनं फलपुष्पयोः ॥ ९२ ॥ प्रसन्ना मदिरायां स्यात्प्रसादसहिते त्रिषु । प्रेत्वा तु सारसे वाते प्रेम तु स्नेहनर्मणोः ॥ ९३ ।। फाल्गुनस्तु तपस्ये स्यादर्जुने चार्जुनद्रुमे । फाल्गुनः स्थानदीजेऽपि फाल्गुनी पूर्णिमान्तरे ।। ९४ ।। वन्धनं तु शतंबन्धे बन्धमात्रेऽपि बन्धनम् । वर्द्धनं छेदने वृद्धौ वारिधान्यां तु वर्द्धिनी ॥ ९५ ।। केसर, हरिताल, (पुं०) प्रेत्वन्-सारस-पक्षी, वायु, (पुं०) पृतना-राक्षसीभेद, हरड़, (स्त्री०) प्रेमन-स्नेह ( प्रीति), टट्ठा, (न.) पतना-सेना-मात्र, सेनाभेद, चमू ॥ १॥ (सेनाभेद), (स्त्री) ॥९०) अर्जुन, प्रज्ञानं-लांछन (चिह्न), बुद्धि, (न) फाल्गुन-फाल्गुनमास, प्रधन-कठोर युद्ध, (न.) । कोह-वृक्ष, भीष्म, (पुं०) प्रधान-परमात्मा, (न०)॥ ९१॥ फाल्गुनी-फाल्गुनमासकी पूर्णिमा, क्षेत्रज्ञ, बुद्धि, मंत्री, एकत्व, सदा (स्त्री० ) ॥ ९४ ॥ उत्तम, (न०) बन्धन-शतबंध, बन्धमात्र, (न० ) प्रसून-उत्पन्नहुवा, (त्रि.) प्रसून-फल, पुष्प, (न. ) ॥ ९२॥ वद्धन-छेदन, वृद्धि, (न.) प्रसन्ना-मदिरा, (स्त्री० ) प्रसादयु- वर्द्धिनी-जलकी, मटकी (स्त्री०) स्क्त, (त्रि.) "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy