SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ नतृतीयम् । भाषाटीकासमेतः। संपूर्वाद्वर्द्धनं पोषे वसनं छादनांशुके । वाणिनी तु मत्तानर्तक्योर्विदग्धायां स्त्रियामथ ॥ ९६ ॥ वासना वसने वारासनज्ञाने च धूपने ॥ वाहिनी स्यादनीकिन्यां सैन्यभेदे सरित्यपि ॥ ९७ ॥ गुरौ पुंसि बुधानः स्यादुधानः पण्डितेऽपि च । बोधनी बोधिपिप्पल्योर्बोधनं गन्धदीपने ॥ ९८ ॥ सुरवर्त्मनि च व्योम व्योमचारिणि च स्मृतम् । ब्रह्मा विरिश्चे विप्रेऽपि ऋत्विक्चन्द्रार्कयोगयोः ॥ ९९ ॥ ब्रह्म क्लीवं श्रुतिज्ञानेऽप्यध्यात्मतपसोरपि । ब्रह्माण्यां भट्टिनी नाट्ये राजयोषिति भट्टिनी ॥ १०॥ भण्डनं तु खलीकारे युद्धसन्नायोरपि । भर्म वर्णे भृतौ सारे भवनं भावसद्मनोः ॥ १०१॥ संवर्द्धन-पोषण, (न०) बोधन-गन्धदीपन (गूगल ) (न०) वसन-आच्छादन, वस्त्र, (न०) ॥ ९८ ॥ . वाणिनी-मदोन्मत्ता स्त्री.नाचनेवाली व्योमन्-आकाश, अकाशचारी,(न.) चतुरास्त्री, (स्त्री.)॥ ९६ ॥ ब्रह्मन्-ब्रह्मा, ब्राह्मण, यज्ञकरानेवाला, चंद्रसूर्यका योग, (पुं०)॥९९ ॥ वासना-वस्त्र, शतबंधआदि, धूपदे , धूपद ब्रह्मन्-श्रुतिज्ञान, ब्रह्मविद्या, तप,(न०) ना, (स्त्री०) भट्टिनी-ब्राह्मणी, नाट्यमें राजाकी वाहिनी-सेना, सेनाभेद, नदी, | नदा, रानी ( स्त्री० ) ॥ १०॥ (स्त्री० ) ॥ ९७ ॥ |भण्डन-नहींबुराको बुरा कहना, युद्ध, बुधान-बृहस्पति, पंडित, (पुं०) | कवच, ( न० ) बोधनी-पीपल-वृक्ष, पिप्पली (औ-भर्मन्-सुवर्ण, नौकरी, सार, (न०) षधि (स्त्री.) भवन-भाव, स्थान, (न०) ॥१०१॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy