SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला कलाविलासा टीकाद्वयोपेतम् * गादाधरी * तावच्छेदकावच्छिन्नविशेष्य कसाध्यतावच्छेदकविशिष्टसाध्य तद्व्याप्यहे - तुप्रकारकज्ञानविषयविषयकघटवद्भूतलादिज्ञानप्रतिबन्ध कज्ञानविषयघटा - भाववद्भूतलादावतिव्याप्तिः । न च पक्षतावच्छेदकावच्छिन्न विशेष्यकसाध्यतावच्छेदकविशिष्टसाध्यतन्निरूपितत्र्याप्तिविशिष्टहेतुतावच्छेदकाव कावच्छिन्न २४९ घट प्रकारकमहत्व व्यापक विषयिताघटितधर्म्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकस्वावछिन्न विषयिताकधर्मवत्त्वनिवेशान्न दोष:, वदुभूतलादिविषयितायास्तादृशग्रहत्वा व्यापकत्वादिति वाच्यम, यत्तः प वर्व्वताद्यंशे वह्निमत्ताद्यनवगाहिनो निवह्निः पर्व्वत इति ज्ञानस्य या वह्निप्रकारकत्वाद्यनिरूपिता निव्र्व्वह्नित्वादिप्रकारितानिरूपितपर्व्वतादिविषयिता सैवानाहाय्र्यत्वविशिष्टतया वह्निमान् पर्वत इत्यादिज्ञानप्रतिबध्यतावच्छेदिका, तस्याश्च निर्वह्निः पर्वतो वह्निमानित्याहार्य्यज्ञानसाधारण्ये मानाभावात् आहाय्यज्ञानसामग्य्यास्तादृशविषयिताप्रयोजकत्वासिद्धेः । विपरीतज्ञानाभावघटितायास्तादृशविषयिताप्रयोजकानाहाय्र्यज्ञानसा मग्न्याश्चाद्दार्थ्यज्ञानाजनकत्वात् तादृशग्रहत्वव्यापिका च वह्निमत्वादिप्रकारितानिरूपिता तादृशपर्वतादिविषयिता, सा च न प्रतिवध्यतावच्छेदिति निर्वह्नित्वादिप्रकारितानिरूपितपर्वतादिविषयितात्वेन नि " * चन्द्रकला # घटाभाववद्भूतले तिव्याप्तिवारणाय नचेत्यादिनाऽमिहितायाः शंकायाः समाघानमाइ यत इत्यादि । सैव = वह्निप्रकारित्वाद्य निरूपिता वहून्यभावप्रकारितानिरूपित पर्वतत्वावच्छिन्न विषयितैव । तस्याः = - वह्निप्रकारित्वाद्यनिरूपितायात्तादृशपर्वतविषवितायाः । मानाभावे हेतुमाह आहार्येति । विपरीतेति तदभावनिश्चयाभावघटिताया वह्निप्रकारित्वाद्यनिरूपितानाहार्यज्ञानीश्रवह्नयभाववत्पर्वतविषयिताप्रयोजकसामग्र्याः श्राहार्यज्ञानीयविषयितां प्रत्यप्रयोजकत्वादित्यर्थः । "Aho Shrutgyanam" - - सा च = वह्नयादिप्रकारितानिरूपितवहून्यभाववत्पर्वतविषयिता च । निर्वह्निः पर्वतो वह्निमानित्याकारकग्रहे सामान्यतो वह्नयभाववत्पर्वतविषयितात्वावच्छिन्नाभावस्याऽसत्त्वात् तादृशविषयितात्वेन श्रानाहार्यज्ञानीयवह्नयभाववत्पर्वतविषयिताऽपि तादृशग्रहत्वव्यापिकेति तादृशविषयित्वावच्छिन्नप्रतिबध्यतामादायैव वह्निमत्पर्वतरूपाश्रयाऽसिद्धौ नाव्याप्तिरित्याह निर्वहित्वेति । वह्नयभावादीत्यर्थकम् |
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy