SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३२ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * गादाधरी षयितायां निवेशे तु शेषवैयर्यम् , उक्तरीत्या निर्वह्निर्वह्निमानित्यादिस्थलीयदोषेऽव्याप्तिश्च । यत्तु पक्षतावच्छेदकविशिष्टे निरुक्तसाध्यहेतुवैशिष्ट्यावगाहिनिश्चयावृत्तिविषयितैव विरोधिविषयितापदार्थः । तथाच यनिरूपिततादृशवि *चन्द्रकला. नुमितिप्रतिबन्धकतानवच्छेदकत्वादिति यद्रूपावच्छिन्नविषयिताव्यापकं निरुक्तविरोधिविषयित्वं तद्रूपवत्वमित्यस्यैव सम्यक्त्वे तादृशविषयिताशालिनिश्चयाज्यवहितोत्तरानुमितित्वव्यापकोभयाभावात्मकशेषवैययस्य ध्रौव्यादितु तु शेषवैयादेत्यन्तसमस्तग्रन्यतात्पर्यम् । .. नन्वेवं पर्वतो वहिमान् धूमादित्यादौ पाषाणमयत्ववत्पर्वतादावतिव्याप्तिः, माणमयस्ववत्पर्वतत्वावच्छिन्नविषयितासामान्यस्यैव पूर्वोक्तयुक्तया पर्वतादिध वह्नयाद्यनुमितिप्रतिबन्धकतावच्छेदकतया पाषाणमयत्ववत्पर्वतादेविरोधिविषवि. पतिरिक्तविषयिताकत्वादतः शेषोपादानमावश्यकम्, तथाच नातिव्याप्तिः, पाषाणममात्पर्वतनिश्चयोत्तरानुमितित्वस्य पर्वतो वह्निमानित्याद्यनुमितावपि सत्वेन तत्र भयाभावविरहादित्यतो दोषान्तरमाह उक्तरीत्यति । प्रव्याप्तिरिति । तयाचोक्तरीत्या विरोधिविषयितानिर्वचने निर्वह्निर्वह्निमावयभाववन्निष्ठवह्नधभावरूपवाधेऽव्याप्तिः, निरुक्तंबाधविषयितायाः कस्या मेल्यादेः प्रतिबन्धकतानवच्छेदकतया तस्या विरोषिविषयितापदेनोपादातु वादिति भावः। भावालान्तरमपि दूषयितुमुपन्यस्वति यविति । विरोधिविषयितापदार्थ निर्वक्ति मना पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यप्रकारताकप्रकृतसा प्रकृतहेतुप्रकारकनिश्चयनिरूपितवृत्तित्वाभाववती या विषयिता सैवेत्यर्थः । दितलक्षणार्थमाह तथाचेति । निरुक्तरीत्या विरोषिविषयिताविवक्षणे यनिरूपितेति। अत्र यत्पदं यद्रूपपरम् , अमेऽपि तत्त्वमित्स्य तद्रूपवत्त्वजन यत्पदस्य अखण्डव्यक्ति परत्वेऽपि न दोषकदेशे केबलहदादावतिव्याप्ति शेषोपा" वंतग्रहा वह्नयालिम् । प च यद्पावच्छिन्ननिरूपितनिरुक्तपक्षे साध्यहेतुवैशिष्ट्यावगाहिनिश्चयारेखामसेताशालिनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकः प्रकृतपक्षविशेष्यकप्रकृतध्येयम रकस्व-प्रकृतसाध्यन्यायप्रकृतहेतुप्रकारकत्वोभयाभाधः सद्रूपवत्त्वं हेत्वा "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy