SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २३१ * गादाधरी * सान्तरताभयेनासम्भवल्लक्ष्यभावस्य निरुक्तविरोधिविषयितानतिरिक्तवृत्ति. विषयिताकतयाऽतिव्याप्तः । तादृशोभयाभावप्रतियोगितावच्छेदकगर्भ यद्रूपविशिष्ट येन सम्बन्धेन यद्पावच्छिन्नवैशिष्ट्यावगाहित्वं निविष्टं तद्रूपावच्छिन्नविशेष्यकतत्संसर्गकतद्रूपावच्छिन्नप्रकारकानुमितित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वरूपविरोधित्वस्य वि. * चन्द्रकला ___ यतो न तस्य हेत्वाभासान्तरत्वमत एवासम्भवल्लक्ष्यभावस्येत्याह असम्भवेति ताशवह्निमत्पर्वतस्य हेत्वाभासत्वस्येष्टत्वसम्भव एव तस्य लक्ष्यत्वमविवादमि भावः। निरुक्तति । उभयाभावप्रतियोगितावच्छेदककोटावित्यादिनाऽभिहितविरो विषयितानतिरिक्तवृत्तिविषयिताकतयेत्यर्थः। पर्वतत्वसामानाधिकरण्येन वह्निमर स्येति पूर्वेण सम्बन्धः। अतिव्याप्तेरिति । पर्वतत्वसामानाधिकरण्येन घहिमत्त्वावच्छिन्नविर निश्चयोचरं निर्वह्निः पर्वतो वह्निमानित्याकारकाहार्यानुमितेरप्रसिद्धतया ताह! धनुमितौ च यथोक्तोभयाभावस्याक्षतत्वात् भवति पर्वतत्वसामानाधिकरण्येन भावादेः पक्षतापच्छेदकस्थले पवंतत्वसामानाधिकरण्येन वहिमपर्वतादावतिर्य नैतन्मतं युक्तमित्याशयः। अन्यादृशविरोधिविषयिताविवक्षणे न निरुक्तातिव्याप्तिरित्याह ताः तथा च प्रकृतपक्षविशेष्यकतत्तद्विशेष्यतानिरूपितप्रकारतावच्छेदकसंसर्गा प्रकृतसाध्यादिप्रकारकप्रकृतसाध्यव्याप्यहेतुप्रकारकानुमितित्वावच्छिन्नप्रतिवर्ष रूपितप्रतिबन्धकतावच्छेदकविषयितैव विरोधिविषयिता, एवञ्च पर्वतलं घिकरण्येन वह्नयभावस्य पक्षतावच्छेदकत्वेऽपि न पर्वतत्वसामाना। वहिमत्त्वस्य . दोषत्वम् , पर्वतत्वसामानाधिकरण्यावगाहिवलयभावप्रकार' प्रतिबन्धकतावच्छेदकतायाः पर्वतत्वसामानाधिकरण्येन वतिमत्त्वावच्छिन्नति मभावादित्युक्तावपि न निस्तारः। पर्वतस्वसामानाधिकरण्येन वह्निसाध्यकधूमादिसतिस्थले पर्वतर घिकरण्येन वह्नयभावादेर्दोषतावारणायैव शेषसार्थक्यस्य पूर्वम निरुक्तरीत्या विरोधिविषयितानिर्वचने तत्सार्थक्यानुपपत्तो पर्वतत्वसार एयेन वह्नयभावत्वावच्छिन्नविषयितायाः पर्वतनसामानाधिकरण्याचं "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy