SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा । त्रिपक्षशुद्धा सुकृतेन लक्ष्मी, चक्रे स्वकीयां सफलां कृतम् । क्षेत्रेषु या सप्तसु काल उप्ता, भवेत् परोऽनन्तफला सदैव ॥३॥ भावेन भक्ता मुनिरलसूरिपट्टोदयादौ दिवसेश्वराय । भानन्दरत्नाभिधसूरये तं, श्रीपुस्तकं स्वस्तिकरं ददौ च ॥४॥ न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । न चान्धतां बुद्धिविहीनतां च, ये वाचयन्तीह जिनस्य वाक्यम् ॥५॥ ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च तथैव च वाचयन्ति । अण्वन्ति रक्षणविधि च समादधानाः ते मर्त्यदेवसि(शिवसौख्यफलं लभन्ते ॥६॥ व्याजेषु द्विगुणं प्रोक्तं, व्यवसाये चतुर्गुणम् । ऊषौ अतगुणं प्रोक्तं, पात्रेऽनन्तगुणं मवेत् ७॥ इति प्रशस्तिः ॥ संवत् १५६० वर्षे सन्म(न्मु)हत स्वगुरु(र)वे पुस्तकं ददौ ॥ शुभं भवतु ॥ कल्याणं भवतु ॥ श्रीः॥ [९] श्रीधर्मप्रभसूरिविरचितं कालिकाचार्यकथानकम् ॥ [ रचनासंधत् १३९८ ] !! अहम् ॥ नयरम्मि धरावासे, आसी सिरिवहरसिंहरायस्स । पुत्तो कालयकुमरो, देवीसुरसुंदरीजाओ ॥१॥ सो पत्तो कीलाए, मज्जाणे अन्नया य धम्मकहं । मुणिय गुणागरगुरुणो, पासे पडिवजई दिक्खं ॥२॥ ठविभो य सो गुरूहि, सरिपए णेगसीसपरियरिओ । विहरंतो उन्जेणि, पत्तो अह तस्स लहुभइणी ॥३॥ सह साहुणीहिं तत्य य महासई सरसइ ति संपत्ता । बहि वियरंती दिवा, निवेण सा गद्दभिल्लेण ॥४॥ पिहरंती DIL "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy