SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ९२ श्रीधर्मप्रभसूरिविरचिता अह हंद महासुणी ! हहा, अह हा कालयसूरिपुंगव ! | मम सीलमहामणि इहा, हीरंतं ननु रक्ख रक्ख हा ! ||५|| इय विलवंती मयणाउरेण पावेण तेण गहिकणं । वालेण बला बाला, खेत्ता अंतेउरे अच्वो ||६ ॥ अह तं नाउं सूरी, तत्थ गओ भइ नेस नियधम्मो । चंदा अग्गी सुरा, तमो य जइ ता हओ लोओ ||७|| ता राय ! मुंच एयं, संघेण वि सो तहेव विभो । तच्चयणं तम्मि विसं जायं दुद्धं व सप्पमुद्दे ॥८॥ तो अवगणियवर्येणो, सुरी करए इमं पड़नं तु । जड़ नोमूलेम अहं, तोऽहं चिय संघपडिकूलो ॥९॥ एवं कथप्पइन्नो, निबं च विज्जाबलुकडं मुणिउं । भम उम्मत्तवेसो, परिच्छमिमोति चयमाणो ॥ १० ॥ यदि गुरुबलः सोऽयं राजा ततः किमतः परं, यदि च नगरी सेयं रम्यो ततः किमतः परम् १ | स्वपि यदि वा शून्ये गेहे ततः किमतः परं, प्रतिगृहमथो याचे भिक्षां ततः किमतः परम् ? ॥११॥ तं दहुं तहभूयं नित्रं तु बोहिंति मंति सामंता । सो वि भणs उari, गंतूर्णं देह नियपिणो ||१२|| वृत्तं तं तं नाउँ, सगकूलं सो गओ मुणी तत्थ साहसादि ति निवो, सामंता साहिणो खाया ||१३|| साहिस्सेस्स पुरे, डिओ मुणी तं च मंत-तंतेहिं । आज्जर अणुदियहं अहनया साहिणो तस्स ||१४|| साहासाहिपहिओ, दूओ तत्थागओ छुरियहत्थो । तं पक्खिय विच्छायं, ठियं निबं पुच्छर सूरी ॥१५॥ सो सीसर मह एसो, खुद्दारसोय सामिणा पहिओ । तह अन्नेसिं अंका, पंचाणउण साहीणं ॥ १६॥ भडू गुरु मा तप्प, मेलिय एत्थ साहिणो सव्वे ॥ aur हिंदुगदेसे, तेण वि सव्वं तहेव कयं ||१७|| जावुत्तरितु सिंधु, पत्ता सोडलं तव । वासागमो पयट्टो, ठिया हु तत्येव ते छे ||१८|| यत्र च वर्षा मे -- सिरि (सि?) मुसुरो सूरो, सोसरा सरसी (सा? ) रसाः । सासारासासु सारासा, सरिंतु सारसा सरं ||१९|| २ • यणे, सू° L2 ! ३ ० वं रईयप D1, D2, L2 o x ● जो राया L2 ५ वह हिं° DI, D2 ६भोLI, L2, DI, D2 ७ छाया शिशिरांशुशूरः सूरः, सोषस सस्सा रखा । खासाराशासु सतीरा भस्त्वार्षुः वारसासरः ॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy