SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ९० श्रीभावदेवसूरिविरचिता इय विक्लायमाहप्पो, वयं पालितु निम्मलं । पतो कालगसूरी वि, विहियाणसणो दिवं ॥९८॥ ताण कालमसूरीण, वंसुप्पनेण निम्मिया । सूरिणा भावदेवेण, एसा संखेवओ कहा ॥९९॥ इति श्रीकालिकाचार्यकथा ॥ शुभं भवतु ॥ ठ | Criद प्रान्तोल्लिखित पुष्पिकेयम् — इति भावदेवसूरिनिम्मिता (तं) श्रीकालिकाचार्य कथानकम् ॥ शुभं भवतु ॥ अस्मिन्नेबादर्शेऽन्याक्षरैर्लिखितमिदम् — श्री श्री कल्पपुस्तकं लेख्या ( लिलेख १ ) | संवत् १४८९ वर्षे कार्तिकमासे शुकपक्षे ५ तिथौ गुरुवासरे श्रीश्रीहारिजगच्छे श्रीश्रीसिंघदत्तसूरिपट्टे श्रीश्री शीलभद्रसूरिस्तत्पट्टे श्रीश्रीमहे स्व ( श्व) रसूरिपट्टे श्री श्रीमहेन्द्रसूरिः ॥ श्रीपुस्तकं चिरि (रं) नन्दतु ॥ श्रीश्रीश्री ॥ Dirादशैं प्रान्तोल्लेख: इति श्रीकालिकार्यकथा समाप्ता ॥ नक्षत्राक्षतपूरितं मरकतस्थानं विशालं नमः, पीयूषधुतिनालिकेर कळितं चन्द्रमभाचन्दनम् । या मेरूकरे गभस्तिकटके धत्ते धरित्रीवधूस्तावभन्दतु धर्मकर्मनिरतः श्रीसंघभट्टारकः ||१|| D2आदर्शप्रान्ते पुष्पिका इति श्रीभाव देवसूरिविरचितं श्रीकालिकाचार्यकथानकं समाप्तम् ॥ यादृशं पुस्तके दृष्टं तादृशं किखितं मया । यदि शुद्धशुद्धं वा मम दोषो न दीयते ॥ संवत १४६७ वर्षे माघ शुदि १५ पूर्णिमायां गुरुवारे पुस्तिका लिखिता श्रीराजशेखरसूरीणाम् ॥ D3आदर्शान्ते ग्रन्थप्रशस्तिः- इति श्रीभाव देवाचार्यविरचितं श्रीकालिकाचार्य कथानकं संपूर्णम् ॥ श्रीमत् श्रीमाळवंशः मवरगुणयुतः श्रेष्ठिसारितराज, श्रीअद्धर्म्मभारी (रो) घरे (दर) णधवल मोदधौरेयधीरः । तत्पुत्रो वंशमुक्तामणिरमलमना मण्डन (नो) पूरि कान्तः तत्पुत्रा हेमयुक्ता विनयनयधियो मेगल - सामळ (ला) च ||१|| तेषां स्वसा रामतिनामधेया, सुश्राविका सा सुळसासमाना । श्रीकल्पसूत्रं समलेखयद् या, हर्षेण षष्टी तिथिपूर्वका (१५३० ) ॥२॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy