SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अज्ञातसूरिविरचिता संगहियदुविहसिक्खो, कालेणं गुरुगुणेहि जा चरिओ । ता ठविओ मूरिपए, गुरुणा गच्छाहिवत्तेणं ॥६॥ सूर ध्व मव्वकमले, पडिबोहितो कमेण उज्जेणिं । संपत्तो परियरिओ, साहहिं पंचहि सएहि ॥७॥ उज्जाणमज्झयारे, समोसढो तीइ उत्तरदिसाए । निवपमुहो सव्वजणोऽभिरंजिओ धम्मकहणेण ॥८॥ भवियकमलावबोह, ताण कुर्णताण जाव कवि दिणा । वोलिति ताव तत्थेव, साहुणीओ [वि] पत्ताओ ॥९॥ भवियन्वयानिओगा, ताणं मज्झे सरस्सई नाम । समणी संपत्तगुणा, मूरीण सहोयरी हुई ॥१०॥ साहुणि वियारभूमीइ, निग्गया गवभिल्लराएण । उज्जेणिनयरिपहुणा, सा दिवा जायकामेण ॥११॥ अंतेउरम्मि खित्ता, विलवंती जाव ताव सूरीहि । कोमलगिराइ गंतूण, सो सयं भासिओ एवं ॥१२॥ तथा च प्रमाणानि प्रमाणस्थै रक्षणीयानि यत्नतः । सीदन्ति हि प्रमाणानि, प्रमाणस्थैविसंस्थूलैः ॥१३॥ नरेवरभुजच्छायामाश्रित्याश्रमिणः सुखम् । निर्भया धर्मकार्याणि, कुर्वन्ति स्वान्यनन्तरम् ॥१४॥ नियकुलकलंकभूयं, ता एवं नरवरिंद ! मेल्लेसु । विष्फुरइ अयसपसरो, अहन्नहा जेणिमं भणियं ॥१५॥ गुत्तु गंजिदु मलिदु चारित्तु, सुहडत्तणु हारविदु अयसपडछु । जगि सयलि भामिदु मसिकुच्चउ, दिन्नु कुलि जेण केण (तेण जेण?) परदारु हिसि ॥१६॥ ता मिलेमु तवस्सिणिमेयं नो मन्मए तयं जाव । संघवयणाओ पच्छा, भणाविओ भइणिकज्जम्मि ॥१७॥ संघो वि जाव तेणं, न मनिओ ताव गरुयकोपवसा । विहिया तत्थ पइन्ना, सुरीहिं तो इमा घोरा ॥१८॥ तथा च--- जे संघपञ्चणीया, पचयणउवधायगा नरा जे उ । संजमउवधायपरा, तदुविक्खाकारिणो जे य ॥१९॥ तेसिं वच्चामि गईं, जइ एयं गमिल्लरायाणं ।। उम्मूलेमि न सहसा, रज्जाओ भट्ठमज्जायं ॥२०॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy