SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा । वोलीणाणि य सत्तवासराणि त्ति सम्ममयाणतो दत्तो सत्तमे चिय व्या(वा)सरे आसयडपरेण पयट्टी साहुवहाओ तुरियखुरखरणयअसहिाणा हसंतो विद्यालिओ। तओ अहो संवइओ पावसमस्साएसो त्ति मण्णमाणो सो भयभीओ पयट्टो नियगेहाभिमुहो । तत्थ य पवट्ठो दुसज्जो त्ति मण्णमाणा(णे)हिं विरत्तचित्तेहिं स सभदेहि वंचिऊण पुन्वाणीय जियसन्तुणो समुवणीउ दत्तो । तेणावि तेल्ला चूरियह सुणह सणाया एकवल्लीए(प)छोदूण एक्को दुक्खमञ्चुणा य मओ समणो सो गओ नरगं ति। कालयसूरी वि विहिणा कालं काऊण गओ देवलोग ॥ कालिगायरिउ ति गयं डा। पालित्तयसूरीकहा भण्णइ प्रन्धप्रान्ते ग्रन्थानम् १२६०० । संवत् १४९७ वर्षे वैशाख वदि १२ बुधे अघेह स्तम्भतीर्थे मई मालासुतसांगालिखितम् ॥ अज्ञातसूरिकृतं कालिकाचार्यकथानकम् ॥ नमः सर्वज्ञाय ॥ जो कुणइ ससत्तीए, संघस्स समुबई सयाकालं । लीलाइमुगइमुक्खं, कालयसरि ब्व जसो लहइ ॥१॥ तथाहि अस्थित्य धरावासे, नयरे [नयारेहिरे नरवरिंदो । नामेण वयरसिंहो, देवी सुरसुंदरी तस्स ॥१॥ सयळकलागमकुसलो, पुत्तो ताणं च कालयकुमारो । सो अन्नया तुरंगे, वाहेउं पदिनियत्तो जा ॥२॥ सहपारवणुजाणे, ता पिच्छइ सजलजकयवाणीए । धम्मकई कहमाणं, नामेण गुणायरं मूरि ॥३॥ तं दणं गंतूण, बंदर मुणइ धम्ममइरम्मं । कणगं व परिक्खेउ, चउहा तं जिणह(व)राभिहियं ॥४॥ संजायचरणमावो, किच्छेणं मोइऊण जणयाई । बहुरायनंदणजुओ, जाओ समणो समियपायो ॥५॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy