SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ कायव्वं च एयं, जओ भणियमागमे -- कालिकाचार्यकथा | जभो- साहूण वेइयाणं, पडणीयं तह अवभवायं च । जिणपवयणस्स अहियं सम्वत्थामेण चारे ॥२१॥ चिंते तओ चित्ते, उम्मूलेयब्बओ कह णु एसो । (वलि) ओय गद्दभीर, विज्जाए महाबलाइ जो ||२२|| हुं नायमुवाएणं, एयं काहामि चिंति सूरी । कम्मत्तवेसो, हिंदs विवंतओ एवं ||२३| “यदि गईभिल्लो राजा ततः किमतः परम् है, यदि वा रम्यमन्तःपुरं ततः किमतः परम् ?, विषयो यदि वा रम्यस्ततः किमत्तः परम् ? सुनिविष्टा पुरी यदि वा ततः किमतः परम् , यदि वा जनः सुवेषस्ततः किमतः परम् !, यदि वा करोमि भिक्षाटनं ततः किमतः परम् !, यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् ! | " तो तारिesari, सूर्रि दट्ट्ण भणइ पुरिलोओ । अहद्द अजुत्तं रना, कयं जओ भइणिकज्जम्मि ||२४|| मोक्षूण निययगच्छ, हिंडई उम्मत्तओ नयस्मिझे । सयलगुणाण निहाणं कट्टमहो ! कालगायरिओ ||२५|| नियपहुणो अइफरुसं, निंदं सोऊण सयललोआओ ! मंतीहि निवो भणिओ, एगंत हि ( दि १) एहिं संघ (सप्प ? ) णयं ॥ २६ ॥ यसु तवसिणिमेयं, अवनवाओ जमित्थ तुम्हाणं | तं सोऊण सरोस, तज्जइ ते फरुसत्रयणेहि ||२७|| रे ! रे ! एरिससिक्खं, गंतूर्णं देह निययबप्पाण | मा भणिद ( ह ? ) ह मह पुरओ, इय नाउमसज्झ (ब्भ ) यं वस्स ||२८|| ते वि ठिया तुण्डिका, एयं सव्वं कुभवि नाऊण | तण तभ नयरिं, सूरी वि तओ सगकूलमणुपत्तो ||२९|| तत्थ य जे सामंता, ते सव्वे साहिणो ति भन्नंति | जो सामंता हिवई, सो उण साहासाहि ति ॥३०॥ कालयसूरी वि तओ, ठिओ तर्हि एगसाहिणो पासे । indiases, धणियं आवज्जिओ सो उ ॥ ३१ ॥ अह अन्नदिणे साहाणुसाहिणो पाहुडं स पिच्छंतो । जा जाओ सासमुहो, ता भणिओ सूरिणा समए ॥ ३२ ॥ पत्ते विहु सुपसाए, पहुणो उव्वैयकारणं किमिह । सो भइ महाकोवो, न पसाओ आगओ एस ||३३|| रूस जस्सुवरि पहू, पेसइ नामंकियं तओ छुरियं । तीर तेगं अप्पा, घारयन्वो न संदेहो ||३४|| ४३ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy