SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीदेवचन्द्रसूरिविरचिता ( १ ) इओ य अस्थि भरुयच्छं णामं नगरं । तत्थ य काळयसूरिभोईणेजा बलमेत्त भाणुमेत्ता भायरो राय-जुवरायाणो । तेसिं च भगिणी भाणुसिरी । तीसे पुत्तो बलभाणू णाम कुमरी । तओ तेहिं बलमित्त भाणुमितेहिं परकुलाओ समाग सूरिणो सोऊण पेसिओ मइसागरो णाम नियमहंतओ उज्जेणि । तेण य तत्थ गंतूण सगराइणो महाणिब्बंवेण विसज्जाऊग वैदिऊण थ विण्णत्ता सूरिणो, अवि य- १४ ( ७२ ) बलमेत्त - भाणुमेत्ता, भयत्रं ! भूलुलियभाल-कर- जाणू । भत्तिभरनिव्भरंगा, तुह पयकमलं पणिवति ॥ १॥ (७३) करकमलमडलमेल, मोलिम्मि उचित्तु विष्णैवंति जहा । तुह विरहतरणिखर किरणणियरपसरेण सयराहं ॥२॥ (७४) संतावियाइँ धणियं, जओ सरीराइँ अम्ह ता सामि ! | नियदंसणमे होन्भवदेसणणीरेण निव्ववसु ॥३॥ (७५) किं बहुणा करुणारससमुद्द ! अम्हाणमुवरि कारुण्णं । काऊ पावहरं, वंदावसु निययपयकमलं ||४|| तओ कालयसूरिणो सगरण्गो सरूवं साहिऊण गया भारुयच्छे । पवेसिया य महया विच्छड्डेणं । वंदियों • भावसारं बलमेत भाणुमेत्त भाणुसिरि बलभाणूहिं । समादत्ता य भगवया भवणिव्वेयजणणी धम्मदेसणा, अवि य तुसरासि व्य असारो संसारो, विज्जुलयाओ व चंचलाओ कमलाभ, अप्पहगामुय वोलावणयसामर्ण तारुणं, दारुणदुदाइरोगा भोगोवभोमा, माणससारीरियखेय निबंवणं धणं, महासोगाइरेगा इटुजणसंपओगा, णिरंतेरेंपेरिस डणसीला णि आउयदखिाणि, ता एवं ठिए भो बा ! लहूण कुलाइजुत्तं मणुसतं निहलेयन्वो माओ, कायञ्च सव्वसंगचाओ, वंदणीयाँ" देवाहिदेवा, कायव्वा सुगुरुचैलैणसेवा, दायव्वं सुपत्ते दाणं, ण कायवं णियाणं, अणुगुणेय को पंचणमोकारो, hiroat जिगाय पूयासकारी, भाविकत्राओं दुबालस भावणाओ, रक्खेयन्वाओ पवयणोहावणाओ, दायन्वा सुगुरुपुरओ यिदुच्चरियालोयणा, कायत्र्वा सञ्वसत्तखामणा पडिवज्जेयवं पायच्छित्तं, न धारियव्वमसुहचित्तं, अणुट्टियध्वाणि जहासत्तीए तवच्चरणाणि, दमियत्र्वाणि 'दुदंताणि इंदियाणि, झापयवं सुहज्झाणं, वोच्छेज्जए जेण संसारसंताणं किं बहुना एवमायरंताणं तुम्हाणं भवेस्सह अचिरेणेव नित्र्वाणं ति । ! (७६) इय सूरियणमायण्णिऊण संजायचरणपरिणामो । सो बलभाणु कुमरो, रोमंचो व सवंग ||५|| (७७) करको विहेडं, सिरम्मि अह भणइ एरिसं वयणं । संसारचारगाओ, णित्थोंरेहि णाह ! मं दुहियं ||६|| ( ७८ ) मवभयमीयस्स मदं, उत्तमणरसेविया इमा सामि ! | दिज्जउ जिर्णेददिक्खा, जइ जोग्गो मा चिरावेह ||७|| ABE १२६ ए सो H १२५ • भायणे १२७ ० म म EH • विंति CDO | १३० या य भा • CDEH १३१ • पस्सेडण • AB • बाइक · H। १३३ मणुयस CDEH । १३४ वंदेयब्वा दे° B, वंदियव्या दे • EH १३६ यव्वा जिणेस पूया • EH १३७ दुतकरणाणि हा CDEH १३८ रे नि • "Aho Shrutgyanam" १२८ •लं, मH | १२९ १३२ ० व्वा ! एवं विधायक १३५ • चरण • CDEH AB । १३९ र नाइ | EH
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy