SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा | (५८) दूमियचित्तं णाउं, कालयसूरीहिँ सो तओ भणिओ । कोsसि गवारं, संपर रे जाहि णिव्विसओ ॥५८॥ (५९) तं सूवियणमायणिऊण पुसरे सो तेहि । देसाओ धाडिऊणं, मुको दुहिओ परियम || ५९ ॥ (६०) भमिउं मओ समाणो, चउगइसंसारसीयरे भीमे । ममिद्दी"" अनंतकालं, तकम्मविद्यागदोसेणं ॥ ६९॥ (६१) तो सूरिपज्जुवासयसाहि रायाहिरायमह काउं । भुंजंति रज्जसोक्खं, सामंतपेयेद्विया सेसा ॥ ६१ ॥ (६२) सगकूलाओ जेणं, समागया तेण ते सगा जाया । एवं सगराईणं, एसो सो सम्रपणो ||६२|| (६३) जिणसासणोपराण ताण कालो सुद्देण परिगल । पिपउम गब्भे, छप्पयलीलं कुणंताणं ||६३ || (६४) कालंतरेण केई, उप्पाडेत्ता सगाणं तं वंसं । जाओ मालवराया, णामेणं विकमाइचो ॥ ६४॥ (६५) पुईए एगवीरो, विक्कम अकंतभूरिणेरणाहो । अच्छरियचरियआयरणपत्तवरकित्तिपन्भारो || ६५ ॥ (६६) नियसत्ताराहियजक्खराय संपत्तैबेरतियवसेण । अविगणियसत्त- मित्तं, जेण पयट्टावियं दाणं ॥ ६६॥ (६७) पयराविओ धरोएँ, रिणपरिहीणं जणं विहेऊण गुरुरित्थवियरणाओ, पिये वच्छरो जेण ॥६७॥ (६८) तस्स वि वंसं उप्पाडिऊण जाओ पुणो वि सगराया । उज्जेणिपुरवरीए, पयपंकयपणयसामंतो ॥६८॥ (६९) पणतीसे वाससए, विकमसंच्छेराओ वोलीणे । परिवत्तिऊण ठविओ, जेणं संवच्छरो पियेंगी ॥६९॥ ( ७० ) सगकालजाणणत्थं, एयं पासंगियं समवखायं । मूलकदासंबद्धं, पयगं विय भण्णए इण्हि ॥ ७० ॥ (७१) कालयहि तओ, सा भगिणी संजमे पुणो ठबिया । आलोयपडितो, सूरी वि 'सैंयं गणं वहइ || ७१ ॥ CDEH ११४ H | ११३ पइट्ठि • उ उ C ११६ ० तह वंसं H । १२१ • ए, ऊ ऋ ण • AB EH | १२३ नियतो H 1 नियओ E 1, १२० 199 0 • सागरे H। ११२ भमिहि अनंतं का • इकरा • H ११५ ●णय, उ° A 1, • भूमिनर • E1 • तपवरविभवेणं ! ११९ १२२ • रस्स वो CDO 1, • वत्सरस्स वो ( समंस्वकम् ) 1, समं BH ११८ ४ " Aho Shrutgyanam" ?? ● आप AB, ११७ पुहवीए GH ० ययो सं • CD १२४ सर्ग CD,
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy