SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा । (७९) इय कुमरणिच्छयं जाणिऊण मूरीहि तक्रवणं चेव । आपुच्छिऊण सयणे, विहिणा अह दिक्खिओ एसो ॥८॥ (८०) रायाई परिसा वि य, नमिउं मूरिं गया नियं ठाणं । मुणिणो वि णिययसद्धम्मकम्पकरणोज्जया जाया ॥९॥ (८१) एवं चिय इंदियह, मुणिवइपयपंकयं णमंतेते । णरणाहे दणं, भत्तिभरणिभरे धणियं ॥१०॥ (८२) सब्वो वि णगरलोगो, जाओ गिणधम्मभाविओ अहियं । सच्चमिणं आहाणं, जह राया तह पया होइ ॥११॥ तं च तारिसं पुरक्खोहमवलोइऊण अच्चतर्दुमियचित्तेणे रायपुरओ सूरिसमक्खं चेव भणियं रायपुरोहिएण जहा-देव! किमेएहिं पार्सडिएहिं तईवज्झायरणणिरेपोहँ असुइएहिं ! ति । एवं च वयंतो सो सूरीहिं अणेगोववत्तीहिं जाहे णिरुत्तरो कओ ताहे धुत्तिमाए अणुलोमवयणेहिं रोयाणो विप्परिणामेई । अवि य(८३) एए महातबस्सी, नीसेसगुणालया महासत्ता। ___ सुर-असुर-मणुयमहिया, गोरव्या तिहुयणस्सावि ॥१२॥ (८३) ता देव ! जेण एए, पहेण गच्छति तेण तुम्हाणं । जुत्तं न होई गमणं, अक्कमणं तप्पयाण जओ ॥१३॥ (८५) गुरुपयअक्कमणेणं, महई आसायणा जैओ होइ । दुग्गइकारणभूया, अओ विसज्जेह पहु ! गुरुणो ॥१४॥ तओ विपरिणयचित्तेहिं भणियं राईहिं-सच्चमेयं परं कहं विसिज्जिजति ! तओ पुरोहिएण भणियं-देव ! कीरउ सव्वथ णगरे अणेसी, तीए य कयाए असुझंते भत्तपाणे सयमेव विहरिस्सति । तओ राईहिं भणियं-एवं करेहि । तओ परूवियं सव्वत्थ णगरे पुरोहिएणं जहा-एवं एवं च आहाकम्माइणा पयारेण देज्जमाणं महाफलं भवइ । तो लोगो तहेव काउमारखो । तं च तारिसमउव्यकरणं दळूण साहियं साइहिं गुरूणं । ते वि सम्मं वियाणेऊण रायाभिप्पार्य अपज्जोसविए चेव गया मरहटविसयालंकारभूयं पइट्ठाणं णाम गरे । तत्थ य सूरीहिं जाणावियं जहा न ताव पज्जोसवेयब्वं जाव वयं णागया । तत्थ उण परमसावगो सायवाहणो णाम राया । सो व सूरिणो समागच्छते जाऊण जलयागमुक्कंठियसिहि व्य हरिसणिभैरो जाओ। कमेण य समागया तत्थ रिणो । तओ सावौहणरायौँ सूरि समागया णाऊण सपरियणो चउब्विसिरिसमणसंघसमण्णिओ णिग्गओ अभिमुह, वंदिया य भावसारं सूरिणो । अवि य(८६) भवियकमलावबोहय !, मोहमहातिमिरपसरभरसूर । । दप्पिद्वैर्दुटपरवाइकुमिनिद्दलवेलेंसिंह ! ॥१॥ १४. पयदि • ABI, परिदि. EH1 १४. चतं . CDEI १४२ • रएहि ति E | १४३ राइणो CDI, रावाइणो 11४४ • मेति, अ° EHT १४५ तो दे. EH1 १४६ °ो हवा CDEH 1१४७ जिस्सति ABI १४८ •णा, जहा- H | १४५ च अहोक °CD । १५. •ण देज्जमाण साहूण RABI, °ण साहूक दिज्ज • EHI १५. सभरनिन्भ H | १५२ सायवा • E1 १५३ • या स°H11५४ दप्पिदु • EH: १५५ • लखीह ! CDEH "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy