SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ SE: 1 मोहराजपराजयम् । नोद्गमिष्यद्राहुर्यदि नभसि भयङ्करास्यकुहरोऽसौ । तत्किं शशभृत्प्रतिमा मम शरणमुपैष्यदमृतमयी ? ॥ ४५ ॥ अपि च अनदिष्यद्यदि न वने सिंही वित्रासितैणसङ्घातम् । तत्किं हरिणीचक्षुर्विभ्रमशर्माऽभविष्यन्मे ? ॥ ४६ ॥ किश्व अकरिष्यद्यदि न विधिर्बिसिनों संचारिणीमिमां विपिने । तत्किं मधुकरललितान्यस्था वदनेऽभविष्यन्मे ? ॥ ४७ ॥ रौद्रता - (१) भट्टिणि ! सुदं अन्नुत्तिगूढाभिप्पायं भट्टिणो वयणं ? । राज्यश्रीः - (२) हेला ! सुदं ज्जेव । जदो अहिरमदि रायहंसो बगीसु मुत्तूण जच्चनिजहंसिं । तस्स चिय सो दोसो वसविरुद्धं कुणन्तस्स ॥ ४८ ॥ रौद्रता - (३) भट्टिणि ! अदो वरं अहं पि सोदुमक्खमा । ता का गदी ? | राज्यश्रीः- - ( ४ ) हला ! एहि जेण हारलयाए बंधिय लीलाकमलनालेण निद्दयं ताडेमि इमं सदं । रौद्रता - (५) एवं भोदु । ( उभे सहसोपसर्पतः । ) विदूषकः- विलोक्य ) (६) भो वयस्स ! एसा कुडा चंडि व्व एदि देवी । ता नस्सिस्सं । ( इति त्वरितपदं निष्क्रान्तः । ) ( १ ) भट्टिनि ! श्रुतमन्योक्तिगूढाभिप्रायं भर्तुर्वचनम् ? | (२) हले ! श्रुतमेव । यतः- ३७ अभिरमते राजहंसो वकीषु मुक्त्वा जात्यनिजहंसीम् । तस्यैव स दोषो वंशविरुद्धं कुर्वाणस्य || (३) भट्टिनि ! अतः परमहमपि श्रोतुमक्षमा । ततः का गतिः ? । ( ४ ) हले ! एहि येन हारलतया बद्धा लीलांकमलनालेन निर्दयं ताडयामीमं शठम् । (५) एवं भवतु । (६) भो वयस्य ! एषा क्रुद्धा चण्डीवैति देवी । ततो नङ्क्षयामि । 1 १ B & C अनोति २ B & C ला हला ! "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy