SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशपालविरचितं [द्वितीयोरौद्रता-(१) भहिणि ! तरुतिरोहिदा दाव सुणिस्सामो किं जपंति ?। राज्यश्रीः-(२) एवं भोदु । (उभे तथा कुरुतः।) राजा-प्रिये ! आज्ञापय मां येन विगतपाशबन्धनां त्वां करोमि । ___(कृपासुन्दरी अधोमुखीभवति ।)। विदूषकः-(३) भो वयस्स ! दुक्खिदपरित्ताणं कुलधम्मो चालुकाणं । ता किं विलंबीयदि । राजा-युक्तमाह वयस्यः । ( उपमृत्य गुणपाशेन सह हस्ते गृह्णाति ।) राज्यश्रीः--(४) हला! अदो वरं जीविय किं कायव्वं? । रौद्रता-(५) भट्टिणि ! पुणो वि पिच्छ दाव । राज्यश्रीः--(६) एवं पि भोदु । कृपासुन्दरी-(७) चालुक्क ! मुंच मुंच ममं गमिस्समहं दाव । राजा--प्रिये ! न खलु चिरात्प्राप्तां त्वामहं मोक्ष्यामि । कपासुन्दरी--( सर्वतो विलोक्य सभयं) (८) अजउत्त ! ( इत्यर्थोक्ते लज्जां नाटयित्वा ) महाराज ! मुंच मुंच ममं । जदो एदाए तरुतिरोहिदाए आतंबलो. यणाए बीहेमि । ( इति राज्ञो भुजान्तरं प्रविशति ।) राजा--(अवलोक्य ) अहो ! परमोपकारिणी काचिदेषा । येनेदृशां श्रेयसां पात्रीकृतोऽस्मि, (१) भट्टिनि ! तरुतिरोहिते तावत् श्रोष्यावः किं कथयतः । (२) एवं भवतु। (३) भो वयस्य ! दुःखितपरित्राणं कुलधर्मश्चौलुक्यानाम् । ततः किं विलम्ब्यते । (४) हले ! अतः परं जीवित्वा किं कर्त्तव्यम् । (५) भट्टिनि ! पुनरपि पश्य तावत् । (६) एवमपि भवतु । (७) चौलुक्य ! मुञ्च मुञ्च मां गमिष्याम्यहं तावत् । (८) आर्यपुत्र ! । महाराज ! मुश्च मुञ्च माम् । यत एतया तरुतिरोहितया आताम्रलोच. नया बिमेमि। "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy