SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् । [ रौद्रता ] - (१) तस्स य धूया किवासुन्दरी नाम | साय आसमपदे पिइपासनिसन्ना निव्वन्निदा भट्टिणा । ३ राज्यश्रीः - ( साक्षेपं ) (२) तदो तदो ? | रौद्रता - (३) परूढो परुप्परं पिम्मंकुरो । अदो ज्जेव आणीदो विवेयनिवो नियमन्दिरं । कदा अप्पडिमा पडिवत्ती । दिन्नं ठाणं नियचित्तसालाए । राज्यश्रीः - (४) इदाणिं मुणियं चित्तसालप्पणकारणं विवेयस्स । रौद्रता - (५) जप्पमुदि दिट्ठा सा कन्नगा तप्पभुदि अणीदिसो भट्टा । अज्ज पुण विरहविणोणत्थं धम्माराममणुपत्तस्स संगदा सा कन्नगा । तीए समं किं पि जंपतो वहृदि ? । राज्यश्रीः -- ( निःश्वस्य ) (६) अहो जीवन्तेहिं किं न दीसदि सुव्वदि वा ? । जं तारिसो वि भविय अज्जउत्तो एरिसो संवृत्तो । हला ! कत्थ पएसे सो सढो ? । रौद्रता - (७) इदो इदो एदु देवी | ( उभे परिक्रामतः । ) राज्यश्रीः- - ( पुरोऽवलोक्य ) (८) हला ! एसो सो निलज्जो जहा कहिदो सहा दीसदि । तां एहि पडिनियत्तम्हि । न खैलु एवं दइदं दहुं खमम्हि | ( १ ) तस्य च दुहिता कृपासुन्दरी नाम्नी । सा चाश्रमपदे पितृपार्श्वनिषण्णा निर्वर्णिता भर्त्रा । (२) तलस्तत: ? । (३) प्ररूढः परस्परं प्रेमाङ्कुरः । अत एव आनीतो विवेकनृपो निजमन्दिरम् । कृताऽप्रतिमा -प्रतिपत्तिः । दत्तं स्थानं निजचित्रशालायाम् । (४) इदानीं ज्ञातं चित्रशालार्पणकारणं विवेकस्य । ( ५ ) यत्प्रभृति दृष्टा सा कन्यका तत्प्रभृति अनीदृशो भर्त्ता । अद्य पुनर्विरहविनोदनार्थे धर्माराममनुप्राप्तस्य सङ्गता सा कन्यका । तया समं किमपि कथयन् वर्त्तते । ( ६ ) अहो ! जीवद्भिः किं न दृश्यते श्रूयते वा ? | यत्तादृशोऽपि भूत्वा आर्यपुत्र ईदृश: संवृत्तः । हले ! कुत्र प्रदेशे स शठः ? । ( ७ ) इत इत एतु देवी । (८) हले ! एष स निर्लज्जो यथा कथितस्तथा दृश्यते । तत एहि प्रतिनिवृत्तास्मि । न खल्वेवं दयितं द्रष्टुं क्षमास्मि । १ B & C "दणत्थं. २ B & C तो ३ B & C खु. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy