SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् । चत्तो दससयनित्तो परिहरिओ फणिवई तह इमाए । का गणणा अवरनिवाण पुरिसविदेसिणी एसा ॥ ३४ ॥ परमज्ज अन्नादिसी दीसदि । तथा च थंभियदेहविवन्ना सेयसलिलबिंदुमुत्तियाहरणा । रोमंचकंचुयसिरिं धरमाणा भासए बाला ॥ ३५॥ (प्रकाशं) सहि ! जइ वि खिन्नसरीरातहावि करफंसणेण संभावेहि तरुवरं। कृपासुन्दरी-(१) जंपियसही भणदि । ( इति पाणिवल्लवेन तरुं स्पृशति।) विदूषकः-(सौत्सुक्यं ) (२) पियवयस्स ! झत्ति नियपाणिणा से पाणिं घरेसु । जहा तुम्ह सरीरे अमयपवाहो पयदि । राजा--( ससंभ्रमं तरुपल्लवगुच्छान्तरेण पाणिना तस्याः पाणिग्रहणं कृत्वा स्वगतं) भृङ्गायितं यजिनपादपङ्कजे मुक्तान्यकृत्येन चिरं कर ! त्वया । तस्यानुभावात्स्मरतापघस्मरो बभूव तेऽस्याः करसङ्गमोत्सवः ॥ ३६ ॥ कृपासुन्दरी-(स्वगतं ) (३) कहं पायवस्स एवंविहो पल्लवो भोदि । जस्स फंसादो मणवयणाणं अगोयरो उप्पज सुहसंभारो । ता सहियणं पुच्छिस्सं । (प्रकाशं) सहि ! कहं एदस्स पायवस्स पल्लवसंसग्गेण सलिलसेकेण व रोमंचमिसेण कन्दलिदं मह देहमहीए ?। त्यक्तो दशशतनेत्रः परिहृतः फणिपतिस्तथानया । का गणनाऽपरनृपाणां पुरुषविद्वेषिणी एषा ॥ परमद्यान्यादृशी दृश्यते । स्तम्भितदेहविवर्णा स्वेदसलिलबिन्दुमौक्तिकाभरणा । रोमाञ्चकञ्चुकश्रियं धरन्ती भासते बाला ॥ सखि ! यद्यपि खिन्नशरीरा तथापि करस्पर्शनेन संभावय तरुवरम् । (१) यत्प्रियसखी भणति । (२) प्रियवयस्य ! झटिति निजपाणिना तस्याः पाणिं धर । यथा तव शरीरेऽमृतप्रवाहः प्रवर्तते। (३) कथं पादपस्यैवंविधः पल्लवो भवति । यस्य स्पर्शतो मनोवचनयोरगोचर उत्पद्यते सुखसंभारः। ततः सखिजनं प्रक्ष्यामि । सखि! कथमेतस्य पादपस्य पल्लवसंसर्गेण सलिलसेकेनेव रोमाचमिषेण कन्दलिंतं मम देहमहा। "Aho Shrutgyanam
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy