SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११८ मन्त्रियशःपालविरचितं [पञ्चमो ज्ञानदर्पण:-एष विज्ञपयामि । देव ! तस्य भुवनचलनाय समुद्यतमिवात्मजयुगलं रागकेसरिद्वेषगजेन्द्रनामधेयमस्ति । तथा च मन्ये प्रेतपतिं विजित्य समरे हृत्वा तदीयं पदं क्रोधात्ताम्ररुचिं दधन्नयनयोरुड्डामराडम्बरम् । संहारे जगतां कृतव्रतमिदं दुष्प्रेक्ष्यभालस्थलं भ्रूकुट्यास्य दुरात्मनः सुतयुगं दृष्ट्वा न कः शङ्कते ? ॥ २८ ॥ राजा-(सावज्ञं ) किं तेन वराकेण दुग्धमुखेन ? । ततस्ततः । ज्ञानदर्पणः-वामपक्षेतुउत्फुल्लाम्बुजमित्रनेत्रघटया स्त्रीणां रणे दुस्सहः संग्रामाध्वरदीक्षितो मुकुटभृन्मीनध्वजो गर्जति । कीर्ति यस्य पुरारिदेवविजयव्यापारगी मुहु हस्ते पुष्पशरासनं मधुकरध्वानच्छलागायति ॥ २९॥ राजा-(सोपहासं) अनङ्गेनापि किं साध्यते पुरुषत्रतम् ? । अपरश्च कश्चित्सुभटायते। ज्ञानदर्पणः-अथ किम् ? । देव ! चौलुक्यकुलमहार्णवपारिजात ! किमुच्यते मोहराजसुभटानाम् ? । राजा-(साश्चर्य ) ज्ञानदर्पण ! विज्ञपय निश्शङ्कम् । ज्ञानदर्पणः-देव ! मोहराजमुखाग्रे वल्गति क्रोधानलनामा सुभटः। तथा चधूमस्तोमविनिर्मिताम्बुदनवश्रेणीविलुप्तांशुमान् ज्वालालीढनभस्तलः कवलिताशेषाटवीभूरुहः । साध्यो दावमहानलो जलघरासारेण सोऽहं पुनः प्लुष्यन् धर्मसुरनुमं स्वमहसा कस्यात्र साध्यो ननु ? ॥ ३०॥ राजा-(साहङ्कारं ) अहो ! एवंविधमखर्वं गर्व कुर्वाणमेनं पुरुषाधमं नि. र्वाणतां नेतुमस्मदुत्तेजिता क्षमा नाम महिलामतल्लिका वल्गति पुरस्तादियम् । ज्ञानदर्पण:-एवमेतत् । कः सन्देहः ? । तथा चदानोत्तुगतरङ्गजाततटिनीरङ्गविरेफावली गीतस्थामपराक्रमां गजघटां कामाड्डशैः पातयन् । "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy