SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः] मोहराजपराजयम् । ११७ राजा-एवमेतत् । इदं हि स्वामिभक्तानां कुलवतम् । पुनस्तेन किमुक्तं पापेन ? । ज्ञानदर्पणः-तनैवं वक्रोक्त्या स्वच्छन्दमुजृम्भितम् । यत:यःप्रीणाति सुधाभुजः प्रतिदिनं पीयूषभोज्यै शं __ यज्ज्योत्स्नामदमाप्य माद्यतितरां प्रीतं चकोरीकुलम् । सोऽयं संप्रति शीतदीधितिरतिक्षीणाङ्गकान्तिः श्रियं शश्वत्स्वस्य समीहते खररुचेर्धिग्धिकरित्रं विधेः ॥ २३ ॥ नाहं पुनस्तस्य सदृशः । यतःसीतासङ्गवियोगविह्वलमना बभ्राम रामो वनं राज्यश्रीरमणेच्छया यमपुरं प्रापुः पुरा कौरवाः । जीवातुः किल नाकिनां हिमरुचिर्यल्लक्ष्म धत्तेऽधुना प्येतद्विद्धि विरुद्धबुडिजलधेर्लीलायितं मे स्फुटम् ॥ २४ ॥ राजा-(सजिज्ञासं) ज्ञानदर्पण ! त्वया किमभिहितम् ? । ज्ञानदर्पणः-एष विज्ञपयामि । यत् अन्ये ते पुरुषा ये स्युस्तवाज्ञावशवर्तिनः । महात्मनां मौलिरत्नमन्योऽयं मनुजेश्वरः॥ २५ ॥ तथा चयस्त्वां प्राक् सपरिग्रहं निहतवान् ध्यानाग्निशस्त्रत्विषा तत्पादाम्बुजषट्पदो विजयते चौलुक्यचन्द्रो नृपः । येनेदं तव वल्लभं निजपुराद्देशाच्च निर्वासितं । द्यूताद्यं विटपेटकं शितिमुखं तत्कि मुधा गर्जसि ?॥ २६ ॥ राजा-(सानन्दं ) साधु यथोक्तं भवता। अपरं च, चरचक्षुषो राजानः। तथा च ये पश्यन्ति परंतपैर्गुरुमुहृन्मन्त्रीशमन्त्रैदढं भित्त्वारातिधराधिपस्य हृदयं शस्यं रहस्यं ननु । तैर्नेहृदयस्थितैर्विकसितैदृष्ट्वा परेषां बलं साई ते विजयश्रिया समुदिताः क्रीडन्ति भूमीभुजः ॥ २७ ॥ (पुनः सजिज्ञासं) ज्ञानदर्पण ! विज्ञपय तस्य बलस्वरूपं पापस्य । १० स्वच्छन्दं विजूं २ ० यत. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy