SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] जाङ्गलकः सर्वे (उपसृत्य ) ( २ ) अंब ! पणमामि (मो) । - मोहराजपराजयम् । - ( सानन्दं ) ( १ ) कथं पुरदो व्येवं अंवा वहदि ? | मारिः -- ( अनालोकितकेन स्वगतं ) ( ३ ) एतेन नयनफुलनेन वेपति मे हितपकं । इतरे - ( ४ ) अंब ! पणमामो । शूना - (५) सखि ! एते इतो पनमंति । मारि:- - ( विलोक्य ) ( ६ ) पुत्तका ! चिलं जीवैध | अध कुशलं तुम्ह सलीलस्स ? | सर्वे (७) अम्बाए पसादेण । मारिः : सर्वे - ( ९ ) अम्ब ! अध किं ? | मारिः- - ( १० ) उब्वेगकालनं नादुमिच्छामि । - ( ८ ) पुत्तका ! कधमुव्विग्गा विय तीस ? | द्यूतकुमारःजंगलकस्स । - ( ११ ) अम्ब ! सव्येसिमत्थि उच्वेगो । विसेसओ ( १ ) कथं पुरत एवाम्बा वर्तते ? | ( २ ) अम्ब ! प्रणमामः । ( ३ ) एतेन नयनस्फुरणेन वेपति मे हृदयकम् । ( ४ ) अम्ब ! प्रणमामः । (५) सखि ! एत इतः प्रणमन्ति । ( ६ ) पुत्रकाः ! चिरं जीवत । अथ कुशलं युष्माकं शरीरस्य ? | ( ७ ) अम्बायाः प्रसादेन । ( ८ ) पुत्रकाः ! कथमुद्विमा इव दृश्यध्वे ? | ( ९ ) अम्ब ! अथ किम् ? । ९७ (१०) उद्वेगकारणं ज्ञातुमिच्छामि । ( ११ ) अम्ब ! सर्वेषामस्त्युद्वेगः । विशेषतो जाङ्गलकस्य । १ C कथं. २ C जेव. ३ C सूना ४ A वह ५ C सध. १३ "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy