SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ९६ मन्त्रियशःपालविरचितं [ चतुर्थोद्यूतकुमार:-(१) मित्ता ! कहेह कहिं दाणि गडय रमिद्व्वं ? । उभौ----(विमृश्य ) (२) जत्थ अम्बा मारी समादिसदि। घृतकुमारः--(३) कहिं पुण अंबाए भोव्वं ?। जाङ्गलकः--(४) अत्थ पएसे अत्थि अंबाए पियसहीसूणा नाम । ता तीए पासे संभवदि। (ततः प्रविशति मारिः शूना च।) र्शना-(५) सहि ! तुह पसातेन हगे अशलिशं ईशलत्तं धलेमि । पिच्छे आलन्नगे जीवनियले । नियच्छ 'शेलिहछगलकोडीओ। नियसु वहंतीओ लुहिलसलियाओ। उअ शूकलअद्विगिलिनो। मारिः--(६) पियसहि ! निलंतलायमेलिशं भोदु । शुना-(७) तुमाए सँहीए चिलं जीवंतीए । मारिः-(दक्षिणाक्षिस्पन्दनमभिनीय सोद्वेगं ) (८) सखि ! कुतोऽपि फुलंति वामेदलं नयनक। शूना-(९) पतिहतममंगलं । मारि:-( सावष्टम्भं) (५) आ कधं ममं मालिं पि दुनिमित्तकेलका भउकंपका पलिलंभंति ?। (साटोपं परिक्रामति ।) (१) मित्रे ! कथयतं कुत्रेदानीं गत्वा रन्तव्यम् । (२) यत्राम्बा मारिः समादिशति । (३) कुत्र पुनरम्बया भवितव्यम् । (४) अत्र प्रदेशेऽस्त्यम्बायाः प्रियसखी शूना नाम । तत्तस्याः पार्श्वे संभवति । (५) सखि ! तव प्रसादेनाहमशदृशमीश्वरत्वं धरामि । पश्यारण्यकान् जीवनिकरान् । पश्य सैरिभच्छागकोटीः । पश्य वहन्तीरुधिरसरितः। पश्य शूकरास्थिगिरीन् । (६) प्रियसखि ! निरन्तरायमीहशं भवतु । (७) त्वया सख्या चिरं जीवन्त्या। (८) सखि ! कुतोऽपि स्फुरति वामेतरं नयनकम् । (९) प्रतिहतममङ्गलम् । (१०) आः कथं मां मारिमपि दुनिमित्तसम्बन्धिनो भयोत्कम्पकाः परिरम्भन्ते ?। १ B & Cशदि. २ B&C एत्थ. ३ B&C सूना. ४ B& C सना. ५ ( पेच्छ. ६ C सेवि .C°लितं ८ A धीए ९ Aल्लति. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy