SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशपालविरचितं [ चतुर्थोमारि:-(सरोष) (१) आ को एस कतंतकतो मह पुत्तकस्स उव्वेगहेतू ? । पियसखि शूने ! उपनेहि किपानिकं जेने से सिलच्छेतं कलेमि। घृतकुमार:-(२) अंब ! अलं संरंभेण । सुणीयदु दाव । मारिः-(३) कधेसु । द्यूतकुमारः-(४) कलत्तविजोजणमिक दुक्खकारणं । अवरं च सामिणो अप्पसादो। मारि:-(५) अध पुत्तक ! तुह मजसेखलस्स च किं दुक्खकारणं ?। घृतकुमारः-(६) अम्हाण वि एगं पाणभूदमित्तदुक्खं दुक्खकारणं । अवरं च, अगुणन्नुजणबहुलदाए संपदि नियगुणगणअप्पगासणवसणं। जदो ठाणविसेसे अग्घा पुरिसाणं गुणगणो न अन्नत्य । कणयाहरणे रेहइ रयणं न हु महियाहरणे ॥ २० ॥ मारि:-(७) ऍत्तका ! जंगलकस्स कलत्तवियोचनं केन कतं १ । जाङ्गलकः-(८) अंब ! दिव्वेण कदं । (१) आः क एष कृतान्ताक्रान्तो मम पुत्रकस्योद्वेगहेतुः ? । प्रयसखि शूने ! उपनय कृपाणिकां येन तस्य शिरश्छेदं करोमि ।। (२) अम्ब ! अलं संरम्भेण । श्रूयतां तावत् । (३) कथय । (४) कलत्रवियोजनमेकं दुःखकारणम् । अपरं च स्वामिनोऽप्रसादः । (५) अथ पुत्रक ! तव मद्यशेखरस्य च किं दुःखकारणम् ? । (६) अस्माकमप्येकं प्राणभूतमित्रदुःखं दुःखकारणम् । अपरं च, अगुणज्ञजनबहुलतया संप्रति निजगुणगणाप्रकाशनव्यसनम् । यतः स्थानविशेषे राजते पुरुषाणां गुणगणो नान्यत्र । कनकाभरणे राजते रत्नं नैव मृत्तिकाभरणे॥ (७) पुत्रक ! जाङ्गलकस्य कलत्रवियोजनं केन कृतम् ? । (८) भम्ब ! देवेन कृतम्। १C सने. २ A येन. ३ 'मेकं. ४ B&C सगा, "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy