SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । असत्यकन्दली-(१) अजउत्त ! अध कथं पुण पुरादणदसं पाविस्सामो। द्यूतकुमारः-(२) सुयणु ! पत्तपुव्वावत्थं ब्रेव अत्ताणयं निहालेसु । असत्यकन्दली-(३) कधं विय ?। द्यूतकुमारः-(४) विवक्खविजयादो। असत्यकन्दली-(५)अज्नउत्त ! को उण विवक्खो ?। द्यूतकुमारः--(६) सुमुहि ! राइणो भविस्सससुरओ विवेयचंदो नाम । सो खु मूलं सव्वाणत्थाणं । असत्यकन्दली-(७) अध कधं स जेव्वो ? । द्यूतकुमारः-(८) अत्थि इत्थ सामिणो मोहनरवहणो परममित्तं कलिकंदलो । तस्स साहिज्जेण सुजेओ विवक्खवग्गो। दाण्डपाशिक:-(नखच्छोटिकां दत्त्वा स्वगतं ) (९) संवददि लेहत्थेण एयस्स भासिदं । घृतकुमारः-(सोत्साह) (१०) वल्लहे ! अहवा अहमेव एगो पहवामि पडिवक्खविजये। (१) आर्यपुत्र ! अथ कथं पुनः पुरातनदशां प्राप्स्यावः । (२) सुतनु ! प्राप्तपूर्वावस्थमेवात्मानं निभालय । (३) कथमिव ?। (४) विपक्षविजयात् । (५) आर्यपुत्र ! कः पुनर्विपक्ष । (६) सुमुखि ! राज्ञो भविष्यच्छ्शुरको विवेकचन्द्रो नाम । स खलु मूलं सर्वानानाम् । (७) अथ कथं स जेतव्यः । (८) अस्त्यत्र स्वामिनो मोहनरपतेः परममित्रं कलिकन्दलः । तस्य साहाय्येन सुजेयो विपक्षवर्गः। (९) संवदति लेखार्थेनैतस्य भाषितम् । (१०) वल्लभे ! अथवाऽहमेवैकः प्रभवामि प्रतिपक्षविजये । १ B&C कर्ष. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy