SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ८६ मन्त्रियशःपालविरचितं [ चतुर्थोअसत्यकन्दली-(१) कैधमिव ? । द्यूतकुमारः-(२) जदो अत्थि मह अणेगाओ सत्तीओ । संति अणेगाई रुवाई। असत्यकन्दली-(३) अजउत्त ! महल्लं मह कोदुहल्लं तेसिं दसणे । द्यूतकुमार:-(४) ता एहि दंसेमि। (किञ्चित्परिक्रम्य) एयं अंधियनामं रूपं पसयच्छि ! चच्चरे पिच्छ । जं सेविजइ निचं कयकोवीणेहि निवईहिं ॥५॥ अवरं मयच्छि ! पिछसु मह रूवं इत्थ नालयं नाम । उवणीयकणयकोडीहिँ सेवियं वणियपुत्तेहिं ॥ ६ ॥ तइयं नियसु नियंबिणि ! इणमो चउरंगयं ति मह रूवं । जत्थ अरिकन्नकडुया खडक्खडा अमयसारिच्छा ॥७॥ दच्छे ! इमं नियच्छसु चउत्थमक्र्खाभिहाणयं रुवं । कुरुतणया भूमिवई जस्स पसाएण संजाया ॥८॥ पंचमयं मह रूवं वराडनाम इमं निहालेसु । सेवाइ जस्स डिंभा गयं पि कालं न याति ॥९॥ (१) कथमिव ?। (२) यतो सन्ति ममानेकाः शक्तयः । सन्त्यनेकानि रूपाणि । (३) आर्यपुत्र ! महन्मम कुतूहलं तेषां दर्शने । (४) तदेहि दर्शयामि । एतदन्धिकानाम रूपं मृगाक्षि ! चत्वरे पश्य । यत्सेव्यते नित्यं कृतकोपीनैर्नृपतिभिः ॥ अपरं मृगाक्षि ! पश्य मम रूपमत्र नाटकं नाम । उपनीतकनकोटिभिः सेवितं वणिक्पुत्रैः॥ तृतीयं पश्य नितम्बिनि ! इदानी चतुरङ्गकमिति मे रूपम् । यत्रारिकर्णकटुकाः खटखटा अमृतसदृशाः ।। दक्षे ! इदं पश्य चतुर्थमक्षाभिधानकं रूपम् । कुरुतनया भूमिपतयो यस्य प्रसादेन संजाताः॥ पञ्चमकं मम रूपं वराटनामेदं निभालय । सेवया यस्य डिम्भा गतमपि कालं न जानन्ति ।। १ B& C कथमिव. २ B मह. ३ B&C पेच्छ. ४ B&C पेच्छ' ६ B&C एत्थ. A करिक० . C भस ८ C क्साहि "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy