SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ८५ मन्त्रियशःपालविरचितं [ चतुर्थो( प्रविश्यासत्यकन्दली।) असत्यकन्दली-( अग्रतो विलोक्य ) (१) इदो य्येवे अभिवदि अजउत्तो। द्यूतकुमारः-(२) इदो अवसैप्पट पाणवल्लहा । असत्यकन्दली—(उपसृत्य ) (३) जयदु जयदु अजउत्तो। द्यूतकुमारः-(४) सुंदरि ! किमुव्विग्गा विय दीससि ? । असत्यकन्दली-(५) अजउत्त ! कधं थोवदिणेहिं नगरमिदमन्नारिसं संवुत्तं ? । न को वि तुमं मं वा गणेदि।। द्यूतकुमार:-(६) पिए ! मुकरज्जधुरो कुधराहिवो संपदि वदि । तेणेवं चत्तमजाओ उज्झियचिरमग्गो जणो अम्हारिसेसु विरत्तो । जं च मं तुमं च न बह मन्नदितं तरस जेय च्छेयओ, किमम्ह ? । तहाहि, पिच्छ पिच्छ, हरिहरपुराणपुरिसा अणेयतवचरणसोसियतणूण । पुरिसाण रज्जदाणे हुँति खमा वा न वा हुँति ॥ ३ ॥ जो सेवइ एगमणो मणुओ मं चेव देवअभहियं । सो अणुहवइ इह चिय अछत्तसिंहासणं रज्जं ॥४॥ (१) इत एवाभिवर्त्तते आर्यपुत्रः । (२) इतोऽवसर्पतु प्राणवल्लभा । (३) जयतु जयतु आर्यपुत्रः । (४)सुन्दरि ! किमुद्विना इव दृश्यसे । (५) आर्यपुत्र ! कथं स्तोकदिनैर्नगरमिदमन्यादृशं संवृत्तम् १ । न कोऽपि त्वां मां वा गणयति। (६) प्रिये ! मुक्तराज्यधुरः कुधराधिपः संप्रति वर्तते । तेनैवं त्यक्तमर्याद उज्झितचिरमार्गों जनोऽस्मादृशेषु विरक्तः । यच्च मां त्वां च न बहु मन्यते तत्तस्यैव च्छेदः, किमस्माकम् ?। तथाहि, पश्य पश्य, हरिहरपुराणपुरुषा अनेकतपश्चरणशोषिततनूनाम् । पुरुषाणां राज्यदाने भवन्ति क्षमा वा न वा भवन्ति ॥ यः सेवते एकमना मानवो मामेव देवाभ्यधिकम् । सोऽनुभवति इहैवाछत्रसिंहासनं राज्यम् ।। १ C जेव. २ C उवस ३ C होति. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy