SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् । ८३ इत्थ अरिनराणं पवेसो रक्खिदुं सक्कुं' त्ति पियसही किवासुंदरी विचारं विचारं दुब्बला भोदि । ता तीए पणपूरणत्थं पि एदं कादुमरिहदि देवो' । राजा - पथ्यमाह युष्मत्स्वामिनी । यत एतेषु निर्वासितेषु लेखार्थः सुकरः । दाण्डपाशिक:- - ( १ ) देव ! हत्थं न क्खु अहं जाणामि । राजा - शृणु, अत्रैव नगरे गूढवृत्तिः कलिकन्दलनामा शत्रुसुहृदस्ति । तत्पार्श्वे चैको रसश्चत्वारस्तीक्ष्णाः सन्तीति लेखार्थः । दाण्डपाशिकः - ( २ ) देव ! ते चिय पढमं किं न धिप्पंति ? | राजा - ते हि गूढघृत्तयो दुरुपलक्षाः प्रायेण चर्मचक्षुषाम् । व्यसनानि त्वरिगृह्याण्यपि प्रकटतया भ्राम्यन्ति । ततस्तान्येव तावन्निगृह्यन्ताम् । तन्नि ग्रहे स्वत एव यास्यन्ति कलिकन्दलप्रभृतयः । तद्गच्छ द्यूतमांसमद्यमारिनामानि चत्वारि व्यसनानि निपुणमन्विष्य सुगृहीतानि विधाय नगरान्निर्वासय । चौर्य पारदारिकत्वे च पूर्वमेव निर्वासिते स्तः । वेश्याव्यसनं तु वराकमुपेक्षणीयम् । न तेन किञ्चिद्गतेन स्थितेन वा । दाण्डपाशिक:- - ( ३ ) जं देवो आणवेदि । ( इति निष्क्रम्य पुरोऽवलोक्य च ) एदं च दुप्पहं । इत्थ दाव सुलहसंभावणं जूदं । भोदु निरूविस्सं । ( ततः प्रविशति द्यूतकुमारः । ) द्यूतकुमारः -- ( सर्वतो निरूप्य ) ( ४ ) कथं मए जीवंते कयजुयावदारु व्व दीसदि ? । जं दाणि निवनिवेसिदनवीणजिणायण पवर्हतसरसनाडयपिच्छणे ममं अवजाणिय जणो रच्चदि । भोदु दाव | अध कधं चिरयदि मे पाणवल्लहा असच्चकंदली ? | 'यावदेतानि न निर्वासितानि न तावदत्रारिनराणां प्रवेशो रक्षितुं शक्यः' इति प्रियसखी कृपासुन्दरी विचारं विचारं दुर्बला भवति । तत्तस्याः पणपूरणार्थमप्येतत्कर्तुमर्हति देवः । ( १ ) देव ! लेखार्थे न खल्वहं जानामि । ( २ ) देव ! त एव प्रथमं किं न गृह्यन्ते ? | ( ३ ) यद्देव आज्ञापयति । एतच्च दुष्प्रभम् । अत्र तावत्सुलभ संभावनं द्यूतम् । भवतु निरूपयिष्ये । ( ४ ) कथं मयि जीवति कृतयुगावतार इव दृश्यते ? । यदिदानीं नृपनिवेशितनवीन जिनायतनप्रवर्त्तमानस रसनाटकप्रेक्षणे मामवगणय्य जनो रज्यते । भवतु तावत् । अथ कथं चिरयति मे प्राणवल्लभाऽसत्यकन्दली ? | १ B & C सको. २ B & C एवं ३ C एत्थ. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy