SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७८ मन्त्रियशपालविरचितं [चतुर्थोवनराजी-( सविमर्श ) (१) सहीओ ! एस पुन्नकेदुमंतिणा विवक्खपुरिसगवेसणत्थं निउत्तो निच्चमप्पैमत्तो परिगमदि धम्मकुंजरो नाम दंडपासिओ। ता न जुत्तमित्थ समवेदाणं अम्ह अवत्थाणं । नगरश्रीः-(२) अज्जे देससिरि ! गच्छह तुब्भे सट्टाणं । (देशश्रीनिष्क्रान्ता । ) नगरश्रीः-(३) सहि वणराइए ! गच्छम्ह । वनराजी-(४) एवं भोदु । नगरश्रीः-(५) हला सोमदे ! आदेसेहि पंथाणं । सोमदा-(६) इदो इदो एदु भट्टिणीजुयलं । (सर्वाः परिक्रामन्ति ।) नगरश्रीः-(७) कथं पुरदो व्येवै दंडपासिओ ?। (ततः प्रविशति यमनियमनाम्ना पदातिद्वयेनानुगम्यमानो दाण्डपाशिक: पुरुषश्च ।) पदाती-(८) भैष्टके ! एशे पुलिशे। दोण्डपाशिकः--(९) अरे ! को तुमं ? । देहि ठाणं । पुरुषः-(१०) भष्टके ! हगे देशंतलातो आगतो । ता इमम्मि नगले मे को ठाणं भोदि ?। (१) सख्यः ! एष पुण्यकेतुमन्त्रिणा विपक्षपुरुषगवेषणार्थ नियुक्तो नित्यमप्रमत्तः परिभ्रमति धर्मकुञ्जरो नाम दाण्डपाशिकः । तन्न युक्तमत्र समवेतानामस्माकमवस्थानम् । (२) आयें देशश्रि ! गच्छत यूयं स्वस्थानम् । (३) सखि वनराजिके ! गच्छावः। (४) एवं भवतु । (५) हला सोमते ! आदिश पन्थानम् । (६) इत इत एतु भट्टिनीयुगलम् । (७) कथं पुरत एव दाण्डपाशिकः ?। (८) भर्तः ! एष पुरुषः । (९) मरे ! कस्त्वम् ? । देहि स्थानम् । (१०) भर्तः ! अहं देशान्तरादागतः । ततोऽस्मिन्नगरे मे कः स्थानं भवति । १B&C"मपम २ B&C वासिओ. ३ B&C जेव. ४ B&C भट्टके एसे पुलिसे. ५ नाटकेऽस्मिन् दाण्डपाशिक' स्थाने 'दण्डपाशिक' इति क्वचित् A पुस्तके क्वचित् B&C पुस्तकयोदृश्यते । ६B&C भट्टके. ७B&C संतला' "Aho Shrutgyanam'
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy