SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः] मोहराजपराजयम् । दाण्डपाशिकः-(१) अरे! कुदो पुण देसंतरादो परावडिदो भवं ? । पुरुषः-(स्वगतं) (२) किं दाणि भणिस्सं? । (प्रकाशं ) भष्टके ! हगे दूलदियंतलातो आगंदे । दाण्डपाशिकः-(३) अरे ! अन्नमापुट्ठो अन्नं पलवइ । ता एदं गाढं बंधेह । पुरुषः-(४) भैष्टके ! भयेण विसुमलिदु म्हि देशैनामं पि । (पदाती दृढं बनीतः।) प्रथमः-(५) अले पुलिशा ! लायकीयशाशणेण भष्टके पलपुलिशे गवेर्शदि । ता जमलायमुहकुहलं पविशिदुकामे भवं । द्वितीयः-(६) अले ! केलिशे तुह नामके ?। पुरुषः-(७) भष्टके ! हगे शंशारे। ( इत्योक्ते सविषादमात्मगतं ) हद्धी महंते पमाते । ता किं कलेमि। पदाती--(८) अले ! खलिदेहिं य्येव अप्पाणयं मलावेशि । पुरुषः-(९) भैष्टके ! हलिणकनामगे हगे। दाण्डपाशिकः-(१०) सवयणविरोहेणेव पडिवन्नं तए दुट्टपुरिसत्तणं। (१) अरे ! कुतः पुनर्देशान्तरात्परापतितो भवान् ?। (२) किमिदानी भणिष्यामि । भतः ! अहं दूरदिगन्तरादागतः । (३) अरे ! अन्यदापृष्टोऽन्यत्प्रलपति । तदेतं गाढं बनीत । ... (४) भर्तः ! भयेन विस्मृतोऽस्मि देशनामापि। (५) अरे पुरुषाः ! राजकीयशासनेन भर्ती परपुरुषान् गवेषयति । तद्यमराजमुखकुहरं प्रवेटुकामो भवान् । (६) अरे ! कीदृशं तव नाम ? । (७) भर्तः ! अहं संसारः । हा धिग् महान् प्रमादः । तत्किं करोमि ? | (८) अरे ! स्खलितैरेवात्मानं म्लायसि । (९) भर्तः ! हरिणकनामकोऽहम् । (१०) स्ववचनविरोधेनैव प्रतिपन्नं त्वया दुष्टपुरुषत्वम् । १B&Cगते. २B&C भट्ट ३ B& (देस' ४ B&C सास ६ B& Cसदि. ७ B&Cसंसा ८ B&Cमालावेसि.९ A भट्ट B&C लिसे, "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy